________________
वरुणोदस्स णं भंते!, गोयमा! से जहा णामए–पत्तासयेति वा चोयासवेति षा खजूरसारेति वा सुपिक्कखोतरसेति वा मेरएति वा काविसायणेति वा चंदप्पभाति वा मणसिलाति वा वरसीधूति वा पवरवारुणी वा अट्टपिट्ठपरिणिहिताति वा जंवुफलकालिया वरप्पसण्णा उकोसमदप्पत्ता ईसिउहावलंबिणी ईसितंबच्छिकरणी ई सिवोच्छेयकरणी आसला मांसला पेसला वण्णेणं उयवेता जाव णो लिग समहे, नाम्णोदा इलो इतरए चेव जाव अस्साएणं प० । खीरोदस्स णं भंते ! उदए केरिसए अस्साएणं पण्णते?, गोयमा! से जहा णामए-रनो चाउरंतचकवष्टिस्स चाउरके गोखीरे पत्तिमंदग्गिसुकडिते आउत्तरखंडमच्छडितोववेते वण्णेणं उववेते जाव फासेण उववेए, भवे एयारूवे सिया?, णो तिणढे समझे, गोयमा! खीरोयस्स० एत्तो इट्ट जाव अस्साएणं पण्णत्ते । घतोदस्स णं से जहा गामए सारतिकस्स गोघयवरस्स मंडे सल्लइकणियारपुप्फवण्णाभे सुकहितउदारसज्झवीसंदिते वण्णेणं उबवेते जाव फासेण य उववेए, भवे एयाख्ये सिया , णो तिणट्टे समढे, इत्तो इयरो खोदोदस्स से जहा णामए उच्छृण जञ्चपुंडकाण हरियालपिंडराणं भेडछणाण या कालपोराणं तिभागनिवाडियवाडगाणं पलवगणरजतपरिगालियमित्ताणं जे य रसे होजा वत्थपरिपूए चाउलातगसुवासिते अहियपत्थे लहुए वण्णेणं उववेए जाव भवेयारवे सिया?, नो तिणढे समहे, एसो इट्टयरा०, एवं सेस