________________
शब्दाद दीर्घिकादयश्च क्षीरो (भोदो) दक परिपूर्णा वक्तव्याः, पर्वतादयश्च सर्वात्मना वज्रमयाः, नन्दीश्वरसमुद्रादीनां भूतसमुद्रपर्यवसानानाम न्वर्थचिन्तायामुदकमिक्षुरससदृशं वक्तव्यं, स्वयम्भूरमणसमुद्रस्य पुष्करोदसदृशं, 'रुयगाईणमित्यादि प्रथमोऽसत्येयप्रमाणतया रुचकनामा यो द्वीपस्तदादीनां द्वीपसमुद्राणां विनपरिक्षेत्राणि ज्योविकं चाविशेषेणासत्येयं वेदितत्र्यं ॥ साम्प्रतमेकैकेन जम्बूद्वीपादिनाम्ना कियन्तो द्वीपा : समुद्राच ? इति निर्णेतुकाम आह—
केवइयाणं भंते! जंबुद्दीवा दीवा णामवेज्जेहिं पण्णत्सा?, गोयमा ! असंखेखा जंबुद्दीवा २ नामजेहिं पण्णत्ता, केवलिया णं भंते! लवणसमुद्दा २ पण्णत्ता?, गोयमा ! असंखेज्जा लवणसमुद्दा नामभेजेहिं पण्णत्ता, एवं धायतिसंडावि, एवं जाव असंखेला सुरदीया नामधेजेहि य । एगे देवे दीये पण्णत्ते एगे देवोदे समुद्दे पण्णसे, एवं णागे जक्खे भूते जाव एगे सयंभूरमणे दीवे एगे सयंभूरमणसमुद्दे णामधे जेणं पण्णत्ते ॥ ( सू० १८६) लवणस्स णं भंते । समुहस्स उदए केरिस अस्साएणं पण्णत्ते ?, गोयमा लवणस्स उप आइले रहले लिंदे लवणे कडुए अपे बहूणं पचपयमिगपसुपक्खिसरिसवाणं णण्णत्थ तज्जोणियाणं सत्ताणं ॥ कालोपस्स णं भंते! समुहस्स पदए फेरिसए अस्ताएणं पण्णते ?, गोयमा! आसले पेलले मांसले कालए मासरासिवण्णा पगतीए उद्गरसेणं पण्ण से || पुक्खरोद्गस्स णं भंते समुदस्स उद केस्सिए पण्णसे?, गोयमा ! अच्छे अचे तणुए फालियवण्णा मे पगतीए उद्गरसेर्ण पण्णत्ते ॥