________________
*
*
'वातकरकाः वातमृता करका वातकरका जलशून्या इत्यर्थः, तदनन्तरं चित्रा रत्नकरण्डकावतो हयकण्ठा गजकण्ठा नरकण्ठाः, उपलक्षणमेतत् किंनरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठका: क्रमेण वकव्याः, तदनन्तरं पुष्पादिचनेयो वक्तव्यास्ततः पुष्पादिपटलकानि ततः सिंहासनानि तदनन्तरं छत्राणि ततश्चामराणि ततौलादिसमुद्गका वक्तव्यास्ततो ध्वजाः, तेषां च ध्वजानामिदं चरमसूत्रम्'एवामेव सपुवावरेणं विजयाए रायहाणीए एगमेगसि दारंसि असीयं असीयं केउसहस्सं भवतीति मक्खायं तदनन्तरं भौमानि वक्तव्यानि, तत्सूत्रं साक्षादुपदर्शयति-तेसि णं दाराण'मित्यादि, तेषां द्वाराणां पुरतः सप्तदश सप्तदश भौमानि प्रशतानि, तेषां च | भौमानां भूमिभागा उल्लोकाश्च प्राग्वद्वक्तव्याः ।। 'तेसि ण भोमाण मित्यादि, तेषां च भीमान बहुमध्यदेशभागे यानि नव-1 मनवमानि भौमानि तेषां बहुमध्यदेशभागेषु प्रत्येकं विजयदेवयोग्यं (सिंहासनं यथा) विजयद्वारपश्चमभौमे किन्तु सपरिवार सिंहासनं वक्तव्यम् , अवशेपेषु च भौमेषु प्रत्येक सपरिवार सिंहासनं प्रज्ञप्तं, तेसि णं दाराणं उरिमागारा सोलसविहेहिं रयणेहिं उब-10 सोभिता' इत्यादि प्राग्वत् ।।
विजयाए णं रायहाणीए चादिसिं पंचजोयणसताई अबाहाए, एत्थ णं चत्तारि वणसंडा पपणत्ता, तंजहा- असोगवणे सत्सवण्णवणे चंपगवणे चूतवणे, पुरथिमेणं असोगवणे दाहिजेणं सत्सवण्णवणे पचत्थिमेणं चंपगवणे उत्तरेणं चूतवणे ॥ ते णं वणसंडा साइरेगाई दुवालस जोयणसहस्साई आयामेणं पंच जोयणसयाई विक्वंभेणं पण्णत्ता पत्तेयं पत्तेयं पागारपरिक्खित्ता किण्हा किण्होभासा वणसंडवण्णओ भाणियब्यो जाव बहवे वाणमंतरा देवा य देवीओ य
**
%
9A-