________________
उन्हं विमाणावाससवाणं बीसाए सामाणियसाइस्सीणं असीए आयरक्खदेवसाहस्सीणं तथाऽभ्यन्यरिकायां पर्षदि अर्द्धतृतीयानि देवशतानि मध्यमिकायां पथ्य देवशतानि वायायामेकं देवसहस्रं तथाऽभ्यन्तरिकायां पर्षदि देवानामद्वै कोनविंशतिः सागरोपमाणि पथ पत्योपमानि स्थितिः मध्यमिकायामर्थैकोनविंशतिः सागरोपमाणि चत्वारि च पत्योपमानि बाह्यायामद्धैकोनविंशतिः सागरो पमाणि त्रीणि च पल्योपमानि शेषं पूर्ववत् ॥ 'कहि णं भंते! आरणअनुयानाम दुबे कप्पा पण्णत्ता ? कहि णं भंते! आरणअनु यगा देवा परिवति १, गोयमा ! आणयपाणयाणं कप्पाणं उबारें सपक्खं सपडिदिसि बहूइं जोयणाई जाब उप्पइत्ता एत्थ णं आरणअशुयानामं दुवे कप्पा पन्नता पाईणपडीणायया उदीर्णदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया अशिमाली इंगालरासिवण्णाभा इत्यादि पूर्ववत्, नवरमर्द्धचन्द्र संस्थान संस्थितत्वं प्रत्येकापेक्षया मेरोदक्षिणोत्तरप्रविभागेनावस्थानातू, समुदितौ तु परिपूर्णचन्द्रसंस्थानो द्रष्टव्यौ, तथा त्रीणि विमानायासशतानि वक्तव्यानि, अवतंसका इमे अशोकावतंसकः स्फटिकावतंसकः रजतावतंसकः जातरूपावतंसकः मध्ये ऽच्युतावतंसक, आधिपत्यचिन्तायां 'तिरहं विमाणावाससयाणं दुसण्द्दं सामाणियसाहस्सीणं चचालीसाए आयरच्खदेवसाहस्सीणं' तथा चात्र विमानावाससङ्घद्दणिगाथे— “बत्तीस १ट्ठावीसा २ वारस ३ अट्ठ ४ चउरो सदसहस्सा ५ | पद्मा ६ चालीसा ७ छच सहस्सा सहस्सारे ८ ॥ १ ॥ आणयपाणयकप्पे चत्तारि साऽऽरणए तिनि । सच विमाणसयाई चउनि एएस कप्पेसु ॥ २ ॥” सामानिकसङ्घङ्गिगाथा – “चउरासीई असीई बावन्तरि सत्तरी य सट्टी य । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा ॥ १ ॥" तथाऽभ्यन्तरिकायां पर्षदि पञ्चविंशं देवशतं मध्यमिकायामर्द्धतृतीयानि देवशतानि बाह्यायां पञ्च देवशतानि, तथाऽभ्यन्त रिकायां पर्षदि देवानामेकविंशतिः सागरोपमाथि सप्त च पल्योपमानि मध्यमिकायां पर्षदि एकविंशतिः स्लागरोपमाजि