________________
.
.
-
KAMASTERSTANKARACHA
षट् च पल्योपमानि घालायामेकविंशतिः सागरोपमाणि पञ्च पल्योपमानि, शेषं पूर्ववत् ।। 'कहि णं भंते! हेहिमगेवेजगाणं देवाणं | विमागा पन्नत्ता? कहि णं भंते! हेद्विमगेवेजगा देवा परिवसंति?. गोयमा! आरणअनुयाणं कायार्ण उवार सपक्खं सपडिदिसिं बहूई जोयणाई जाव उई दूरं उप्पइत्ता प्रस्थ णं हेडिमगेवेजगाणं देवाणं तओ हेटिनोबेजविमाणा पण्णत्ता पाइणपडीपायया उदीणवाहिणविच्छिण्णा पहिपुण्णचंदसंठाणसंठिता अचिमाली मासरासिघण्णाभा असंखेजाओ जोपणकोडाकोडीओ आयामविक्खंभेणं असं-| खेजाओ जोयणकोडाकोडीओ परिक्खेवेण सम्वत्थरयणामया अच्छा जाव पडिरूवा, तत्थ णं हेछिमगेवेजगागं देवाणं एकारमुत्तरे| गविज्ञविमाणावाससए पन्नते, ते णं विमाणा अच्छा जाव पडिरूबा, तत्थ णं हेटिमगेबेजगा देवा परिवसंति' पाठसिद्धं, 'सव्वे, समडिया' इत्यादि सर्व-निरवशेषाः समा ऋद्धिर्येषां ते समद्धिकाः, एवं सर्व समद्युतिकाः सर्वे समबलाः सर्वे समयशसः सर्वे स. मानुभागा: सर्व समसौख्याः, अनिन्द्रा- वियते इन्द्र:-अधिपतिर्येषां ते अनिन्द्राः, अप्रेपान विद्यते प्रेपा-प्रेष्यलं येषां ते अ-1 प्रेषाः, न विद्यते पुरोहितः-शान्तिकर्मकारी येषामशान्तेरभावात्ते अपुरोहिताः, किंरूपाः पुनस्ते? इत्याह-अनिन्द्रा नाम ते देवगणा: प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् ! ॥ एवं मध्यमवयकसूत्रमुपरितनवेयकसूत्रमपि भावनीयं, नवरमियं विमानसङ्ख्यासणिः"एकासुत्तरं हिटिमेसु १११ सत्तुत्तरं च मझिमए १०७ । सयमेग उपरिमए १०० पंचेव अणुत्तरविमाणा ५ ॥१॥" 'कहि | मंते ! अणुत्तरोववाइयाणं देवाणं विमाणा पन्नत्ता? कहि णं भंते ! अणत्तरोववाइया देवा परिवसंति?, गोयमा! इमीसे गं रयणप्पभाए पुडवीए बहुसमरमणिज्जाओ भूमिभागाओ उडं चंदिमसूरगहगणनक्खत्ततारारूवाणं बहणि जोयणाई वहूणि जोयणसयाणि जाव बहूईओ जोयणकोडाकोडीओ उड़े दूरं उप्पइत्ता सोहम्मीसाणसणंकुमारमाहिदभलोगळंतगसुकसहस्सारआणयपाणयारणअबुयकप्पे तिन्नि