________________
*
*
*
|य अट्ठारसुत्तरे गेवेजगविमाणावाससए बीवइत्ता तेण पर दूरं गया नीरया निम्मला वितिमिरा विसुद्धा पंचदिसि पंच अणुत्तरा महामहालया विमाणा पन्नता, तंजहा-विजये वैजयंते जयंते अपराजित सम्बद्दसिद्धे इदं पाठसिद्ध, नवरं तिनि अटारसुत्तरे' इति । त्रीणि अष्टादशोत्तराणि विमानावासशतानि, तत्रैकादशोत्तरं शतमधस्तनप्रैवेयकप्रस्तटेषु सप्तोत्तरं शतं मध्यमवेयकेषु परिपूर्ण शत-14 मुपरितनप्रैवेयकप्रस्तटेषु, सर्वसङ्ख्या भवन्ति त्रीणि अष्टादशोत्तराणि, 'नीरजासि' आगन्तुकरजोविरहात् 'निर्मलानि' स्वाभाविकमलाभावात् 'वितिमिराणि' रत्नप्रभावितानप्रभावेम सर्वासु दिक्षु विदिक्षु चापहततमस्काण्डत्वात् 'विशुद्धानि' कचिदपि कलङ्कलेश-17 स्याप्यसम्भवात् , 'पंचदिसि' इति पञ्च पूर्बदक्षिणापरोत्तरमध्यमरूपा दिश: समाहता: पश्चदिक तस्मिन् , तंत्र पूर्वस्वां दिशि विजयंx दक्षिणस्यां वैजयन्तं पश्चिमायां जयन्तं उत्तरस्यामपराजित मध्ये सर्वार्थसिद्धम्, 'ते णं विमाणा' इत्यादि पूर्ववत् थावत् 'महर्मिदा नाम ते देवगणा पन्नत्ता समणाउसो!' ॥ इति श्रीमजयगिरिविरचितायां जीवाभिगमटीकायां चतुर्थप्रतिपत्तौ वैमानिकाधिकार प्रथमो। वैमानिकोद्देशक: समाप्तः ॥ सम्प्रति द्वितीयो वक्तव्यस्तत्रेदं सूत्रम्
सोहम्मीसाणेसु कप्पेसु विमाणपुढवी किंपइडिया पण्णत्ता ?, गोयमा! घणोदहियइहिया । सर्णकुमारमाहिदेसु कप्पेसु विमाणपुढची किंपइडिया पण्णत्ता?, गोयमा! घणवायपइडिया पण्णत्ता। बंभलोए णं भंते! कप्पे विमाणपुढवीणं पुच्छा, घणवायपइडिया पपणत्ता। लंतए ण भंते! पुच्छा, गोयमा! तदुभयपइट्टिया। महामुक्कसहस्सारेसुचि तदुभयपइट्टिया। आणय जाव
%