________________
अञ्चुएसु णं भंते! कप्पेसु पुच्छा, ओवासंतरपइडिया । गेविजविमागपुढवीणं पुच्छा, गोयमा!
ओवासंतरपइष्टिया । अगुत्तरोववाइयपुच्छा ओबासंतरपहिया ॥ (मू० २०९) 'सोहम्मीसाणेसु णं भंते' इत्यादि, सौधर्मेशानयोः, सूत्रे द्विवचनेऽपि बहुवचनं प्राकृतत्वात् , उक्तञ्च-"बहुवयणेण दुवयणं । छडिविभत्ती' भन्नइ चउत्थी । जह हत्या तह पाया नमोऽत्थु देवाहिदेवाणं ॥१॥"बहुवचनेन द्विवचनं पश्वीविभक्या भण्यते च-1 तुर्थी । यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः ॥ १॥7 भदन्त ! कल्पयोविमान पृथिवी 'किंप्रतिष्ठिता' कस्मिन् प्रतिष्टिता -किमाश्रया किमाधारेत्यर्थः प्रज्ञप्ता ?, भगवानाह-गौतम! घनोदधिप्रतिष्ठिता प्रज्ञप्ता, एवं सनत्कुमारमाहेन्द्रेषु धनवातप्रतिष्ठिता, ब्रह्मलोकेऽपि धनवातप्रतिष्ठिता, लान्तके 'तभय प्रतिष्ठिता घनोदधिधनवातप्रतिष्ठिता, महाशुक्रसहसारयोरपि तदुभयप्रतिष्ठिता, आनतप्राणतारणाच्युतेष्ववकाशान्तरप्रतिष्ठिता-आकाशप्रतिष्ठिता, एवं प्रैवेयकत्रिमाथिवी अनुत्तरविमानपृथिवी च, उक्तन"घणोदहिपइटाणा सुरभवणा दोसु होति कप्पेसु । तिसु वायपइट्टाणः तदुभयपइडिया तीसु ॥ १॥ तेण परं उवरिमगा आगासंतरपट्टिया सब्वे । एस पइट्ठाणविही उड़े लोए विमाणाणं ॥२॥” अधुनः पृथिवीबाहल्यप्रतिपादनार्थमाह
सोहम्मीसाणकप्पेसु विमाणपुढवी केवइयं याहल्लेणं पण्णसा?, गोयमा! सत्तावीसं जोयणसयाई थाहल्लेणं पण्णत्ता, एवं पुच्छा, सणंकुमारमाहिदेसु छब्वीसं जोयणसपाइं । बंभलंतए पंचवीसं । महासुकसहस्सारेसु चउवीसं । आणयपाणयारणाचुएसु तेवीसं सयाई । गेविखविमाणपुढयी यावीसं । अणुत्तरधिमाणपुढवी एकवीसं जोयणसयाई थाहल्लेणं ॥ (सू० २१०)