________________
चठण्हं पत्तालीसाणमायरक्खदेवसाहस्सीग'मिति, तथाऽभ्यन्तरिकायां पर्षदि एकं देवलहलं मध्वमिकायां द्वे देवसहस्र बायायां पलारि देवसहसणे, यारियां पति अर्द्धषोडश सागरोपमाणि पश्च पल्योपमानि स्थितिः मध्यनिकायां पोहा सागरोपमाणि चत्वारि पल्योपमानि बाह्यायाम षोडश सागरोपमाणि त्रीणि पल्योपमानि शेषं पूर्ववत् ।। 'कहिणं भंते! सहस्सारदेवाणं विमाणा पण्णता? कहि गं भंते! सहस्सारदेवा परिवसंति !, गोयना! महामुक्कस्स कापस्स उप्पि सपक्खं सपडिदिसिं बहूई जोयजाई जाव उप्पइत्ता एत्थ णं सहस्सारे नाम कापे पत्ते पाईणपट्टीणायए उदीणदाहिणविच्छिन्ने पडिपुण्णचंदसंठाणसंठिए' इ. त्यादि ब्रह्मलोकबत् नवरमत्र पड़ विमानावाससहस्त्राणि वक्तव्यानि, अवतंसका एवम्-अङ्कावतंसकः स्फटिकावतंसकः रजतावतंसक: जातरूपावतंसक: मध्ये सहस्रारावतंसकः, आधिपत्यचिन्तायां 'छण्हं विमाणावाससहरसाणं तीसाए सामाणियसाहस्तीणं चउण्हं तीसाणं आयरक्खदेवसाहस्सीणं तथाऽभ्यन्तरिका पर्षदि पश्च देवशतानि मध्यमिकापामेकं देवसहस्र बाह्यस्यां द्वे. देवसहने, तथा-1 |ऽभ्यन्तरिकायां पर्षदि देवानां साष्टिादशसागरोपमाणि सप्त च एल्योपमानि मध्यमिकायर्या पर्षदि अादश सागरोपमाणि षट्च पल्योपमानि बाह्यायाम ष्टादशसागरोपमाणि पञ्च पल्योपमानि शेषं पूर्ववत् ॥ 'कहि णं भंते ! आणयपाणयनामे दुवे कापा प. ग्णत्ता! कहि णं भंते! आणयपाणयगा देवा परिवसंति ?, गोयमा! सहस्सारकप्परस उप्पि सपक्खं सपडिदिसि बहूई जोवणाई जाब उप्पइत्ता एस्थ णं आणयपाणयनाम दुवे कप्पा पनत्ता पाईपडीगायया उदीपदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया अधिमाली
नत्कुमारवन, नवरं 'तत्थ णं आणयपाणयदेवाणं चचारि विमाणावाससया भवतीति मक्खाय'मिति व-11 कन्यं, अवतंसका: अशोकावतंसकः सप्तपर्णावतंसकः चम्पकावतंसकः चूतावतंसकः मध्ये प्राणतावतंसकः, आधिपत्य चिन्तायां 'च