________________
क्सदेवसाहस्सीणमिति, तथाऽभ्यन्तरिकायां पर्षदि चलारि देवसहस्राणि मध्यमिकायां षड देवसहस्राणि बायायामष्टौ देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि देवानामर्द्धनवमानि सागरोपमाणि पश्च पल्योपमानि स्थिति: मध्यमिकायां पर्षदि अर्द्धनवमानि सागरोपमाणि घसारि पल्योपमानि बायायाम नवमानि सागरोपमाणि त्रीणि च पल्योपमानि, शेषं यथा सनत्कुमारस्य ॥ 'कहि णं भंते ! लंतगलोगदेवाणं विमाणा पन्नत्ता? कहि गं भंते! लंतगदेवा परिवसंति ?, गो. बंभलोयस्स कप्पस्स उरिप सपक्खं सपडिदिसि बहूई जोयणाई जाव उप्पश्त्ता एस्थ णं लंतए नामं कप्पे पन्नत्ते पाईणपडिणायते उदीणदाहिणविच्छिण्णे पडिपुण्णचंदसंठाणसंठिए अधिमाली' इत्यादि ब्रह्मलोकवत् नवरमत्र पञ्चाशद्विमानाबाससहसमिकरध्याति, समाई. नाम, तद्यथा-अङ्कावतंसकः । | स्फटिकावतंसकः रजतावतंसकः जातरूपावतंसक: मध्ये लन्तकावतंसकः, आधिपत्यचिन्तायो 'पण्णासाए विमाणावाससयसहस्साणं पण्णासाए सामाणियसाहस्सीणं चउण्ड य पण्णासाणमायरक्खदेवसाहस्सीण तथाऽभ्यन्तरिकायां पर्पदि द्वे देवसहने मध्यमिकायां चत्वारि बालायां षट्, तथाऽभ्यन्तरिकायां पर्षदि देवानां द्वादश सागरोपमाणि सप्त च पल्योपमानि स्थितिः मध्यमिकायां द्वादश सागरोपमाणि षट् च पल्योपमानि बाह्यायो द्वादश सागरोपमाणि पञ्च पल्योपमानि । 'कहि णं भंते ! महासुक्कगदेवाणं विमाणा पण्णता? कहिणं भंते! महासुक्कगदेवा परिवसन्ति, गोयमा! लंतगकप्पस्स उरि सपक्खं सपडिदिर्सि बहूई जोयणाई जाब उ. प्पइत्ता एस्थ णं महासुकनामे कप्पे पन्नत्ते पाईणपडिणायते उदीणदाहिणविच्छिण्णे पडिपुग्नचंदसंठाणसंठिते' इत्यादि सर्व प्रझलोकवत् , ठानबरमत्र चत्वारिंशदु विमानावाससहस्राणि वक्तव्यानि, अवतंसकाश्चत्वारस्तथैव, तद्यथा-अशोकावतंसकः सप्तपर्णाव
वतंसकः चूतावतंसकः मध्ये शुकावतंसकः, आधिपत्यचिन्तायां 'चत्तालीसाए विमाणावाससहस्साणं चत्तालीसाए सामाणियसाहस्सीणं