________________
हस्सीप तथाऽभ्यन्तरिकायां पर्षद्यष्टौ देवसहस्राणि मध्यमिकायो दश बाह्यायां द्वादश, देवीपर्षदो न वक्तव्याः, तथाऽभ्यन्तरिकाया पर्षदि देवानामर्द्धपश्चमानि सागरोपमाणि पच पल्योपमानि स्थितिः मध्यमिकायाम पश्चमानि सागरोपमाणि पखारि पल्योपमानि बाह्यायामपभामानि सागरोपमाणेि त्रीणि पल्योपमानि, शेष शकवत् ।। “कहि षं भंते ! माहिंदगदेवाणं विमाणा पमत्ता,
कहिण भंते! माहिंदगदेवा परिवसंति?, गोयमा! ईसाणस्स कप्पस्स उप्पि सपक्खं सपडिदिसिं बह ई जोयणाई जाव खप्परता * एस्थ णं माहिंदे कप्पे पण्णत्ते इति पूर्ववत्, 'पाईपपष्टीणायए ईणदाहिणविच्छिन्ने' इत्यादि सर्व शेषं सनत्कुमारदभिरवशेषं बक्तव्यं, नवरमत्राष्टौ विमानावासशतसहस्राणि, अवतंसकाश्चलार ईशानन्, तद्यथा-अङ्कावतंसकः स्फटिकावतंसको रजनावतंसको जातरूपावतंसको मध्ये माहेन्द्रावतंसकः । तथाऽऽधिपत्यचिन्तायाम् 'अटुण्डं विमागावाससयसहत्साणं सत्तरीए सामाणियसाहस्सीणं चउण्डं सत्तरीणं आयरक्खदेवसाहस्सीणं' इति, तथाऽभ्यन्तरिकायर्या पर्षदि षड् देवसहस्राणि मध्यमिकायामष्टौ देवसहस्राणि बायायां दश अभ्यन्तरिकायां पर्षदि देवानामर्द्धपश्चमानि सागरोपमाणि पञ्च पल्योपमानि, शेष सबै यथा सनत्कुमारस्य ॥ 'कहि णं भंते ! बंभलोगदेवाणं विमाणा पन्नत्ता ! कहि णं भंते ! बंभलोगदेवा परिवसंति ?, गोयमा! सणकुमारमाहिंदाणं कप्पा उपि सपक्खं सपडिविसि बहूई जोयणाई जाव उप्पइसा एत्थ णं भलोग नामं कप्पे पन्नत्ते पाईणपडिणायए उदीणदाहिणविच्छिन्ने पडिपुण्णचंदुसंठाणसंठिए अचिमाली इंगालरासिवण्णाभे' इति पूर्ववद्भावनीयं शेषं यथा सनत्कुमारस्य तथा वक्तव्यं, नवरमत्र चलारि विमानावासशवसहस्राणि, अवतंसका अपि चत्वारस्तथैव, तद्यथा-अशोकावतंसकः सप्तपर्णावतंसक: चम्पकावतंसक: चूतावतंसक: मध्ये ब्रह्मलोकावतंसकः, आधिपत्यचिन्तायामपि चउण्ई बिमाणावाससयसहस्साणं सट्ठीए सामाणेयसाहस्सीणं चउपह य सहीणमायर
क