________________
R
तथा 'अट्ठावीसं विमाणावाससयसहस्सा भयंतीति मक्खाय' तथा पछावतंसका:-पूर्वस्यामलावसंसको दक्षिणस्यां स्फटिकावतंसकः अपरस्यां रजतावतंसक: उत्तरस्यां जातरूपान्तसकः मध्ये ईशानावतंसकः, तथा शूलपाणिर्वृषभवाहनः, तथाऽशीते: सामानिकस
हस्त्राणां चतसृणामशीतीनामात्मरक्षदेवसहस्राणां, तथाऽभ्यन्तरिकायां पर्षदि दश देवसहस्राणि मध्यमिफायां द्वादश बालायां चतुर्दश, ल तथाऽभ्यन्तरिकायां पर्षदि नव देवीशतानि मध्यमिकायामष्ठौ देवीशतानि बानायां सप्त देवीशतानि, वथाऽभ्यन्तरिकायां पर्षदि दे
वानां सप्त पल्योपमानि मध्यमिकायां पट् बाह्यायां पञ्च, तथाऽभ्यन्तरिकायां पर्षदि देवीनां पश्च पल्योपमानि मध्यमिकायां चखारि बारायां त्रीणि, शेषं सर्व शक्रवत् ।। कहिणं भंते! सणकुमाराणं देवाणं विमरणा पन्नसा?, कहि पं भंते सणकुमारा देवा परिवसति' इति पाठसिद्ध, भगवानाह-गौतम! 'सोहम्मस्स कप्पस्स उरिप सपक्ख सपडिदिसि बहू |बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहूईओ जोयणकोडीओ बहूईओ जोयणकोडाकोडिओ उड़े दूरं धीइबइत्ता एत्थ || सणंकुमारे नासं कप्पे पन्नत्ते' इति पाठसिद्ध, नवरं 'सपक्खं सपडिदिसि समाना: पक्षा:-पूर्वापरदक्षिणोत्तररूपाः पावी यस्मिन् दूरमुत्पतने तत् सपक्षं 'समानस्य धर्मादिषु चेति समानस्य सभावः, तथा समानाः प्रतिदिशो-विदिशो यत्र तत् सप्रतिदिक । पाईणपडीणायते उईणदाहिणविच्छिण्णे' इत्यादि सौधर्मकल्पवनिरवशेषं वक्तव्यं, नवरं 'बारस विमाणावाससयसहस्सा भवंतीति मक्खाय'मिति वक्तव्यं, तथा पचानामवतंसकानां मध्ये चत्वारस्त एवाशोकावसकादयो मध्ये सनत्कुमारावतंसकः, अप्रमाहियो न वक्तव्यास्तत्र परिगृहीतदेवीनामसम्भवात् , तथा 'सर्णकुमारे कप्पे सणंकुमारवडेंसए विमाणे सभाए सुहम्माए सर्णकुमारंसि सीहास. णसि सेणं तस्थ बारसण्हं विमाणावाससयसहस्त्राणं चावत्तरीए सामाणियसाहस्सीण' तथा 'घउण्डे बावत्तराणं आयरक्खदेवसा