________________
27
*श्रमसमयतिर्यग्योनिकस्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकं उत्कर्षतः सागरोपमशतपृथक्वं सातिरेक, प्रथमसमयमनुष्यस्य ज
घन्यतो मालकभवग्रहणे समयोने उत्कर्षतो वनस्पतिकाल:, अप्रथमसमयमनुष्यस्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकमुत्कर्षतो वनस्पतिका::, प्रथमसमयदेवस्य जघन्यतो दश वर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि उत्कर्षतो वनस्पतिकाल:, अप्रथमसमयदेवस्म जघन्यतोऽन्तमैहर्तमुत्कर्षतो वनस्पतिकालः, सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं ।। सम्प्रत्यल्पबहुखचिन्ता, तनाल्पबहुखान्यत्र चखारि, तद्यथा-प्रथमं प्रथमसमयनैरयिकादीनां, द्वितीयमप्रथमसमयनैरयिकादीनां, तृतीयं प्रथमाप्रथमसमयनैरयिकादीनां प्रत्येक, चतुर्थ सर्वसमुदायेन, तत्र प्रथममिदम्-सर्वसोकाः प्रथमसमयननुष्याः, तेभ्यः प्रथमसमयनैरविका असोयगुणाः, तेभ्यः प्रथमस. मयदेवा असहयगुणाः, तेभ्यः प्रथमसमतियग्योनिका असहयगुणाः, नारकादिशेषगतित्रयादागतानामेव प्रथमसमये वर्तमानानां | प्रथमसमयतिर्यग्योनिकलात् । द्वितीयनवम्-सर्वस्तोका अप्रथमसमवमनुष्याः, तेभ्योऽप्रथमसमयनैरयिका असहयगुणाः, तेभ्योऽप्रथमसमयदेवा असोयगुणाः, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, निगोदजीवानामनन्दलात् । तृतीयमेवम्-सर्वलोकाः प्रथमसमयनैरयिका अप्रथमसमयनैरयिका असोयगुणाः, तथा प्रधमसमयतिर्यग्योनिकाः सर्वतोका: अप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, तथा सर्वस्तोकाः प्रथमसमयमनुष्या: अप्रथमसमयमनुष्या असल्येयगुणाः, तथा सर्चस्तोका: प्रथमसमयदेवाः अप्रथमसमयदेवा असोयगुणाः । सर्वसमुदायगतं चतुर्थमेवम्-सर्वस्तोकाः प्रथमसमयमनुष्याः अप्रथमसमयमनुष्या असोयगुणाः, तेभ्यः प्रथमसमयनैरयिका असोयगुणाः, तेभ्योऽपि प्रथमसमयदेवा असङ्ख्येयगुणाः, तेभ्योऽपि प्रथमसमयतिर्यञ्चोऽसोयगुणाः, तेभ्योऽपि अप्रथमसमयनैरयिका असोयगुणाः, तेभ्योऽप्यप्रथमसमयदेवा असोयगुणाः, तेभ्यः सिद्धा अनन्तगुणाः, तेभ्योऽप्रथमसमय