________________
तिर्यग्योनिका अनन्तगुणाः । उपसंहारमाह- 'सेत्तं नवविहा सव्वजीवा पण्णत्ता' ॥ उक्ता नवविधाः सर्वजीवाः, सम्प्रति दशविधानाह
तत्थ णं जे ते एवमाहंसु दसविधा सव्वजीवा पण्णत्ता ते णं एवमाहंसु, संजहा—पुढविकाइया आकाश्या उकाश्या वाउकाइया वणस्सतिकाइया बिंदिया तिंदिया चउरिं० पंचे० अणिंदिया | पुढविकाइए णं भंते! पुढविकाइएत्तिकाओ केवचिरं होति ?, गोयमा ! जह० अंतो० उको० असंखेनं कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ असंखेजा लोया, एवं आडवाडकाइए, वणस्सतिकाइए णं भंते १० २१, गोयमा! जह० अंतो० उकोο वणस्सतिकालो, दिए णं भंते :०१, जह० अंतो० उक्को० संखेनं कालं, एवं सेईदिएवि चउरिंदिएवि, पंचिदिए णं भंते १०१, गोयमा ! जह० अंतो० उक्को० सागरोवमसहस्सं सातिरेगं, 'अििदए णं भंते १०१, सादीए अपजवसिए | पुढविकाश्यस्स णं भंते! अंतरं कालओ केवचिरं होति ?, गोयमा ! जह० अंतो० उक्को० वणस्सतिकालो, एवं आउकाइयस्स ते ० वाड, वणस्सइकाइयस्स णं भंते । अंतरं कालओ० ?, जा चेव पुढविकाइयस्स संचिह्नणा, वियतियचउरिंदियपंचेंद्रियाणं एतेसिं चउण्हंपि अंतरं जह० अंतो० उक्को० वणस्सइकालो, अणिदियस्स णं भंते! अंतरं कालओ केवचिरं होति ?, गोयमा ! सादीयस्स अपज्जवसियस्स गत्थि अंतरं ॥ ए