________________
तेसि णं भंते! पुढविकाइयाणं आउ० तेउ० वाउ० वण० वेंद्रियाणं तेइंद्रियाणं चउरिं० पंचेंदि या अनिंदियाण य कतरे २०१, गोयमा सन्वत्योया पंचदिया चतुरिदिया विसेसाहिया तेइंदि० विसे० बेंदि० विसे० तेउकाइया असंखिजगुणा पुढविकाइया वि० आउ० वि० वाउ० वि० अनिंदिया अनंतगुणा वणस्सतिकाश्या अनंतगुणा ॥ ( सू० २७१ )
'तत्थे 'त्यादि, तत्र ये ते एवमुक्तवन्तो दशविधाः सबैजीवाः प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा - पृथिवीकायिकाः अष्कायिका: तेजस्कायिका: वायुकायिकाः वनस्पतिकायिका : द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रियाः पश्चेन्द्रियाः अनिन्द्रियाः, तत्र पृथिवीकायिकस्य कायस्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालं, असङ्ख्या उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसोया लोकाः, एवममेजोवायूनामपि वक्तव्यं, वनस्पत्तिकायिकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता लोका असत्येया: पुद्गलपरावर्त्ता आवलिकाया असङ्ख्यो भागः, द्वित्रिचतुरिन्द्रियाणां जघन्यतः प्रत्येकमन्तर्मुहूर्त्तमुत्कर्षः प्रत्येकं खपेय: काल: पचेन्द्रियस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सागरोपमशवपृथक्त्वं सातिरेकं अनिन्द्रियः साधपर्यवसितः । अन्तरचिन्तायां पृथिवीकायिकस्य जघन्यतोऽन्तरमन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकाल:, एवं यावत्पचेन्द्रियस्य, नवरं वनस्पतिकायिकस्योत्कर्षतो - सोमं कालं, असङ्ख्या उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसयेया लोकाः, अनिन्द्रियस्य नास्त्यन्तरं साद्यपर्यवसितत्वात् ।। अल्पदुत्वचिन्तायां सर्व स्तोकाः पश्येन्द्रियाञ्चतुरिन्द्रिया विशेषाधिका: त्रीन्द्रिया विशेषाधिकाः द्वीन्द्रिया विशेषाधिकाः बेजस्कामिका