________________
+
+
+
+
असङ्ख्येयगुणाः पृथिवीकायिका विशेषाधिका: अप्कायिका विशेषाधिकाः वायुकामिका विशेषाधिकाः अनिधिमा अनसनमा: वन-& स्पतिकायिका अनन्तगुणाः ।।
अहवा दसधिहा सव्वजीषा पण्णत्ता, तंजहा-पढमसमयणेरड्या अपमासम्मपन्नेरहया परमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणूसा भयामसमयमणूसा पहरसमयदेवा अपढमसमयदेबा पढमसमयसिद्धा अपढमसम्पसिया पढमसमयसपा भंते! परमसमयणेरहएत्ति कालओ केवचिरं होति?, गोयमा! एकं समपं, अपडमसमयनेरहए णं भंते !० १ जहनेणं वस वाससहस्साई समऊणाई उक्कोसेणं तेत्तीसं सागसेवमाई समऊणाई, पढमसमयतिरिक्खजोणिया णं भंते २१, गोयमा! एकं समयं, अपत्मसमयतिरिक्त जहर खुड्डागं भवग्गहणं समऊणं उक्को० वणस्सहकालो, पढमसमयमणूसे गं भंते ! २१, एवं समयं, अपढमस० मणूसे णं भंते !०१, जह खुड्डागं भवग्गहणं समऊणं उक्को० तिषिण पलिओबमाई पुब्बकोडिपुहुत्तमभहियाई, देये जहा रहए, पढमसमयसिद्धे णं भंते!० २१, एक समयं, अपढमसमयसिद्धे णं भंते ! २१, सादीए अपनवसिए। पढमसमपणेर भंते। अंतरं कालओ०१, ज दस वाससहस्साई अंतोमुहसमभहियाई उक्को० वण, अपामसमग्रमेर० अंतरं कालओ केव० ?, जह. अंतो० उ० वण, पढमसमयतिरिक्खजोणियस्स अंतरं केवचिरं होइ !, गो.