________________
यमा! जह. दो खुड्डागभवग्गहणाई समऊणाई उक्को० वण०, अपढमसमयतिरिक्खजोणियस्स णं भंते !०१, जह. खुड्डागभवग्गहणं समयाहियं उदो० सागरोवमसयपुहुत्तं सातिरेगं, पढमसमयमणूसस्स णं भंते ! अंतरं कालओ०?, जह० दो खुड्डागभवग्गहणाई समऊणाई उक्को वण, अपढमसमयमणूसस्स गं भंते! अंतरं०१, जह खुड्डागं भव० समयाहियं उक्को० वणस्स०, देवस्स णं अंतरं जहा रझ्यस्स, पढमसमयसिद्धस्स णं भंते! अंतरं?, णत्थि, अपढमसमयसिद्धस्स णं भंते! अंतरं कालओ केवत्तिरं शोति?, गोयमा! मादीयस्स अपज्जवसियस्स पत्थि अंतरं ॥ एतेसि णं भंते! पढमस० णेर पढमस० तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाणं पढमसमयसिद्धाण य कतरे २०१, गोयमा! सबथोवा पढमसमयसिद्धा पढमसमयमणूसा असंखे० पढमस. णेरड्या असंखेनगुणा पढमस. देवा असं० पढमस. तिरि० असं० । एतेसिणं भंते ! अपढमसमयनेरडयाणं जाय अपढमसमयसिद्धाण य कयरे०१, गो. यमा! सव्वत्थोवा अपढमस मणूसा अपढमस० नेरइया असंखि० अपढमस देवा असंखि० अपढमस सिद्धा अणंतगुणा अपढमस० तिरि० जो० अर्णतगुणा । एतेसि णं भंते! पढमस० णेरइयाणं अपढमस० णेरइयाण य कतरे २१, गोयमा! सव्वत्थोवा पढमस० रझ्या अपढमस० नेरइया असंखे०, एतेसि णं भंते ! पढमसतिरिक्खजोणियाणं अपढमसतिरिक्खजोणि