________________
94%
E3G+%
A
याण य कतरे २१ गोयमा! सम्वत्थोवा पढमसमयतिरिक्खजो० अपढमस० तिरिक्खजोणिया अणंतगुणा, एतेसि गं भंते! पढमस० मणूसाणं अपढमसमयमणूसाण य कतरे २१, गोयमा!
सम० मणूसा अपढमस० मणूसा असंखे०, जहा मासा तहा देवावि, एतेसि णं भंते! पढमसमयसिद्धाणं अपलमसमयसिद्धाण य कयरे २ अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा पढमसमयसिद्धा अपदमसम सिद्धा अणंतगुणा । एतेसि णं भंते। पढमसमयणेरइयाणं अपढमसमयणेरड्याण पढमस तिरि जोणि अपढमस० तिरि० जो०प० समयमणू० अपढमस. मणू० पढ० स० देवाणं अप० सम० देवाणं पढमस. सिडाणं अपढमसम. सिद्धाण य कतरे २ अप्पा वा बहुया वा तुल्ला वा विसे०१, गोयमा! सब्वत्थोवा पढमस. सिद्धा पढमस. मणू० असं० अप० सम मणू० असंखि० पढमसम. णेरइ० असं० पदमस देवा असं० पढमस: तिरि० असं० अपढमस०र० असंखे० अपढमस० देवा असं० अपढमस. सिद्धा अणंत. अपढमस० तिरि० अणंतगुणा । सेत्तं दसविहा सव्वजीचा पण्णत्ता । सेत्तं सव्वजीवाभिगमे ॥ (सू० २७२) ॥ इति जीवाजीवाभिगमसु
सम्मत्तं ॥ सूत्रे ग्रन्थाग्रम् ४७९० ॥ "अह'त्यादि, 'अधवा' प्रकारान्तरेण दशविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-प्रथमसमयनैरयिकाः अप्रथमसमयनैरयिकाः प्रथम