________________
*
*
*
गात् , पक्षपातोऽप्यत्र कल्याणहेतुः, राजयक्ष्माऽहङ्कारादिदुःखसमुदयस्य, विपर्यस्तदर्शदं मनोयेति याज्य एतदनुगुणो व्यवहारः, ४ कार्या सदैव सन्मार्गप्रतिपत्तये मार्गानुसारिबोधषहुश्रुतजनैः सङ्गतिः, तद्योगतः सकलापायविरहिणां चिरमभिमतफलसिद्धेः ।।
जयति परिस्फुटविमल-ज्ञानविभासितसमस्तवस्तुगणः । प्रतिहत्तपरतीर्थिमत: श्रीवीरजिनेश्वरो भगवान् ॥ १॥ सरस्वती तमोवृन्द, शरज्योत्स्नेव निघ्नती। नित्यं वो मङ्गलं दिश्यान्मुनिभिः पर्युपासिता ॥२॥ जीवाजीवाभिगम विवृण्वताऽवापि मलयगिरिणेह । कुशलं तेन लभन्तां मुनयः सिद्धान्तसदोधम् ।। ३ ॥
॥ इति श्रीमलयगिरिविरचिता श्रीजीवाजीवाभिगमवृत्तिः समाप्ता ॥ प्रन्थानम् १४००० ॥
*
*%
है
॥ इति श्रीमन्मलयगिर्याचार्यविहितविवरणयुतं श्रीमजीवा
जीवाभिगमाख्यमुपाङ्गं समाप्तिं गतम् ॥
%
%
इति श्रेष्ठि देवचन्द्र लालभाई जैनपुस्तकोद्धारे ग्रन्थाः ५०॥
*