________________
श्रीजीवा रोशाहिनाः 'गव्यथिताः परेणानापादितदुःखा; 'अपरितापिताः' खतः परतो वाइनुपजातकायमन:परि- प्रतिपत्ती जीवाभिधानापा: कालमासे काळं कस्या 'देवलोकेषु' भवनपत्याचाश्रयेपूत्पश्यन्ते, 'देवलोगपरिगहिया 'मिनि देवलोको-अवनपत्वाचाय-| मलयगि- IGIरुपतयाधेवसामान्यतस्तरोग्यापुर्वन्धनेन परिगृहीतो यैस्ते देवलोकपरिगृहीताः, निशान्तस्य परनिपासः सुखादिदर्शनात्, पमितिका रौयावृतिः पालकारे मनुजाः प्रलमा हे श्रमण! हे आयुष्मन् ! ।। 'उत्तरकुराए ण भंते' इत्यादि, उत्तरकुरुषु कह भदन्त! 'कति- या २
विधा' जातिभेदेन कतिप्रकारा मनुष्या: 'अनुसजन्ति सन्तानेनानुवन्त, भगवानाहगीतम! पडिया' मनुजा अनुसजश्चि, स०१४० ॥२८॥
तयमा-पगन्धा इत्यादि, जातिवाचका इमे शब्दाः । अत्र विनेयजमानुप्रहायोत्तरकुरुविषयसूत्रसकूछनार्थ सहणिगामात्रयमाह“सुजीवाणुपटू भूमी गुम्मा य हेरुवाला। विळगलयाषणराई रुक्खा मणुया व आहारे ॥ १॥ गेहा गामा य असी हिरण्ण राया| यास माया य । अरिवेरिग य मिचे विवाहमहनसगडा व ॥२॥ पासा गावो सोहा साही नाणू य गहमाही। गहजुद्ररोगठित उवट्टणा य अशुसजणा चेव ।। ३ ।” अस्य व्याख्या-प्रथममुत्तरकुहविषयमिघुजीवाचनःपृष्ठप्रतिपादकं सूत्र, बदनन्तरं
भूमिरिति भूमिविपर्य सूत्र, तो 'गुम्मा' इति गुल्मविषय, तदनन्तरं हेरुतालवनाविषयं, ततः 'उहाला' इति पदालादिविषय, सह४ानन्तरं तिलग' इति विलकपदोपलक्षितं, ततो लताविषय, तदनन्तरं वनराजीधिपये, तवः 'रुक्खा' इति सविधकल्पपादपरिषया|
दश सूत्रदण्डकाः, 'मणुया य' इति यो मनुष्यविषया: सूत्रदण्डकास्तथथा-आयः पुरुषविषयो द्वितीय; नीविषयूस्तृतीयः सामान्यत्र समयविषय इति, तत: 'आहार' इति आहारविषयः, तदनन्तरं 'गेहा' इति गृहविषयी बौदणकी, माद्यो गृहाकारमाभिधायी २८४॥ अपरो गेहायभावविषय इति, नतः 'गामा' इति प्रामावभावः, वदनम्वरमसौति अस्थायभावविषयः, तो हिरण्वादिविषयः, नए