________________
हीवे दीवे मंदरस्स पब्वयस्स उत्तरेणं इमीसे रयणप्पभाए गुटबीए असीग्नरे जोगारामसाहस्सलामलाए परि एग जोवणसहस्सं ओगाहेत्ता हेडा चेग जोयणसहस्सं वजेत्ता मो अहहत्तरे जोयणसयसहस्से एत्य उत्तरिलाणं असुरकुमाराणं वेचाणं तीसं भवपवाससयसहस्सा भवतीति मक्खायं, ते णं भवणा बाहि वट्टा अंतो चउरंसा सेसं जहा दाहिणिलाणं जाव बिहरंति, बळीरत्व यह रोयणिदे वइरोयणराया परिवसइ काले महानीलसरिसे जाव पभासेमाणे, से णं तत्थ तीसाए मत्रणवाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चडण्हं लोगपालाणं पंचण्हं अगमहिसीणं सपरिवाराणं तिपई परिसामं सचण्डमणियाणं ससहमणियाहिवईणं चण्ह य सट्ठीणं आयरक्खदेवसाहस्सीणं अग्नेसि च बहूर्ण उत्तरिल्लाणं असुरकुमारार्ण देवाणं दे. वीण य आहेवयं जाव विहरइ" समस्तमिदं प्राग्वत् ॥ सम्प्रति पर्षनिरूपणार्थमाह-'बलिस्स ण भंते!' इत्यादि मानन् , नवर|मिदमत्र देवदेवीसङ्ख्या स्थितिनानासम्---वीस उ चवीस अट्ठावीस सहस्साण (होति) देवाणं । बद्धपणचट्ठा देविलय बलिस्स परिसासु ॥ १ ॥ अद्भुट्ट तिण्णि अडाइजाई (होति ) पलियदेवठिई । अदाइजा दोणि य दिवड देवीण ठिंई कमसो॥३॥"
कहिणं भंते! नागकुमाराणं देवाणं भवणा पणत्ता!, जहा ठाणपदे जाव दाहिणिलावि पुछियथ्या जाव धरणे इस्थ नागकुमारिदे नागकुमारराया परिवसति जाव विहरति॥धरणस्स णं भंते! णागकुमारिदस्स नागकुमाररपणो कति परिसाओ? पं०, गोयमा! तिपिण परिसाओ, ताओ घेच जहा चमरस्साधरणस्स णं भंते ! णागकुमारिंवस्स णागकुमाररन्नो अम्भितरियाए परिसाए कति देवसहस्सा पन्नत्ता ?, जाव बाहिरियाए परिसाए कति देवीसता पण्णत्ता, गोयमा! धरणस्स र्ण