________________
है। पूर्णप्रमाणाः स्वप्रमाणं यावालेन पूर्णा इति भावः, 'वोसट्टमाणा' परिपूर्णभृततया उल्लुठन्त इवेति भावः, 'वोलमाणा' इति विशेषेण|
उल्लुट्ठन्त इवेत्यर्थः 'समभरघडताए घिति' इति समं-परिपूर्णो भरो-भरणं यस्य स समभरः परिपूर्णभृत इत्यर्थः स चासौ घटश्च समभरघटस्तावस्तत्ता तया समभृतघट इव तिष्ठन्तीति भावः ।। 'अस्थि णं भंते !' इत्यादि, अस्येतद् भदन्त! लवणसमुद्रे 'ओराला बलाहका' उदारा मेघाः संस्विद्यन्ते' संमूर्च्छनाभिमुखीभवन्ति, तदनन्तरं संमूद्धान्त, ततो 'धर्ष" पानीयं वर्षन्ति ?, भगवानाहहन्त ! अस्ति । 'जहा णं भंते ! लवणसमुद्दे इत्यादि प्रतीतम् ॥'सेकेणण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते बाह्याः समुद्राः पूर्णाः पूर्णप्रमाणा:? इत्यादि प्राग्वत्, भगवानाह-गौतम! बाह्येषु समुद्रेषु घड्व उद्कयोनिका जीवाः पुद्गलाश्वोदकतया | 'अपामन्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पद्यन्ते, एके गच्छन्त्यन्ये उत्पद्यन्त इति भावः, तथा 'चीयन्ते' चयमुपगच्छन्ति 'उपचीयन्ते' उपचयमायान्ति, एतच पुद्गलान् प्रति द्रष्टव्यं, पुद्गलानामेव चयोपचयार्थप्रसिद्धेः, 'से एएणछेण मित्यादुपसंहारवाक्यं | प्रतीतं ॥ सम्प्रत्युद्वेधपरिवृद्धिं चिचिन्तयिपुरिदमाह
लवणे णं भंते ! समुद्दे केवतियं उच्चेहपरिवुड्डीते पण्णत्ते?, गोयमा! लवणस्स णं समुदस्स उभ. ओपासिं पंचाणउति २ पदेसे गंता पदेसं उब्वेहपरिवुडीए पण्णत्ते, पंचाणउति २ वालग्गाई गंता वालग्गं उब्वेहपरिवहीए पण्णत्ते, प०लिक्खाओ गंतालिक्खा उच्चेहपरि० पंचाणउह जवाओजवमज्झे अंगुलविहत्थिरयणीकुच्छी धणु [उव्वेहपरिवुडीए] गाउयजोयणजोयणसतजोयणसहस्साई गंता जोयणसहस्सं उश्वेहपरिवुड्डीए ॥ लवणे णं भंते ! समुद्दे केवतियं उस्सेहपरिवुडीए पण्णते?,