________________
गोयमा ! लवणस्स णं समुहस्स उभओपासिं पंचाणउतिं पदसे गंता सोलसपसे उस्सेहपरिकte पण्णत्ते, गोयमा ! लवणस्स णं समुदस्स एएणेव कमेणं जाव पंचाणउति २ जोयणसहस्साई गंता सोलस जोयणसहस्सा उत्सेधपरिवुडिए पण्णत्ते || (सू० १७० )
'लवणे णं. भंते! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रः 'कियत्' कियन्ति योजनानि यावद् उद्वेधपरिवृल्या प्रज्ञप्तः १, किमुक्कं भवति ? - जम्बूद्वीपवेदिकान्तालवण समुद्र वेदिकान्ताश्वारस्योभयतोऽपि लवणसमुद्रस्य कियन्ति योजनानि यावत् मात्रया मात्रया उद्वेषपरिवृद्धिरिति, भगवानाह - गौतम ! लवणसमुद्रे उभयोः पार्श्वयोर्जम्बूद्वीपवेदिकान्तालवण समुद्र वेदिकान्ताचारभ्येत्यर्थः पञ्चनवतिप्रदेशान् गत्वा प्रदेश उद्वेधपरिवृद्ध्या प्रज्ञप्तः, इह प्रदेशस्त्रसरेण्वादिरूपो द्रष्टव्यः, पञ्चनवतिं वालामाणि गलैकं बालाप्रमुद्वेधपरिवृद्ध्या प्रज्ञप्तं, एवं लिवाय मध्याङ्गुल वितस्तिर निकुक्षिधनुर्गव्यूतयोजनयोजनशतसूत्राण्यपि भावनीयानि पञ्चनवतिं योजनसहस्राणि गत्ला योजन सहस्रमुद्वैध परिवृद्ध्या प्रज्ञप्तं, त्रैराशिकभावना चैवं योजनादिषु द्रष्टव्या, इहोभयतोऽपि पञ्चनवतियोजन सहस्रपर्यन्ते योजनसहस्रमवगाहेन दृष्टं ततस्त्रैराशिककर्मावतारः, यदि पञ्चनवतिसहस्रपर्यन्ते योजनसहस्रनवगाहस्ततः पञ्चनवतियोजनपर्यन्ते कोवगाह: १, राशित्रयस्थापना - १५०००/१००० | ९५ | अत्रादिमध्ययो राश्योः शून्यत्रयस्यापवर्त्तना ९५।१।९५ ततो मध्यस्य राशेरेकरूपस्य अन्त्येन पञ्चनवतिलक्षणेन राशिना गुणनातू जाता पश्वनवतिः, तत्राद्येन राशिना पञ्चनवतिलक्षणेन विभज्यते लब्धमेकं योजनं, उक्तच्च - पंचाणसहस्से गंतॄणं जोयणाणि उभओवि । जोयणसहरसमेगं लवणे ओगाइओ होइ || १ || पंचाणउईग वगे ( लवणे ) गंतूणं जोयणाणि उभओवि । जोयणमेगं ळवणे ओगाद्देणं गुणेयव्वा ॥ १ ॥ " पश्चनवतियोजनपर्यन्ते च यद्येकं यो