SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ जनमवगाहस्ततोऽर्थात्पञ्चनवतिगव्यूतपर्यन्ते एकं गव्यूतं पश्वनवतिधनुः पर्यन्ते एकं धनुरित्यादि लब्धम् ॥ सम्प्रत्युत्सेधमधिकृत्याह'लवणे णं भंते! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रः कियत्' कियन्ति योजनानि उत्सेधपरिवृद्ध्या प्रशप्तः ?, एतदुक्तं भवति - जम्बूद्वीपवेदिकान्ताल्लवण समुद्रवे दिकान्ताच्चारभ्योभयतोऽपि लवणसमुद्रस्य कियत्या कियत्या मात्रया कियन्ति योजनानि यावदुत्सेधपरिवृद्धि: ?, भगवानाह - गौतम ! ' लवणस्स णं समुदस्से' व्यादि, इह निश्चयतो लवणसमुद्रस्य जम्बूद्वीपवेदिका तो लक्षणसमुद्रवेदिकात्तश्च समतले भूभागे प्रथमतो जलवृद्धिरकुलसोयभागः, समतलमेव भूभागमधिकृत्य प्रदेशवुद्ध्या जलवृद्धिः क्रमेण परिवर्द्धमाना तावदवसेया यावदुभयतोऽपि पञ्चनववियोजन सहस्रपर्यन्ते सप्त शतानि ततः परं मध्यदेशभागे दशयोजनसहस्रविस्तारे षोडश योजनसहस्राणि, इह तु पोडशयोजन सहस्रप्रमाणायाः शिखायाः शिरसि उभयोश्च वेदिकान्तयोर्मूले दवरिकायां दत्तायां यदपान्तराले किमपि जलरहितमाकाशं तदपि करणगत्या तदाभाव्यमिति स जलं विवक्षित्वाऽधिकृतमुच्यतेलवणस्य समुद्रस्योभयतो जम्बूद्वीपवेदिकान्ताल्लवण समुद्रवेदिकान्ताश्च पञ्चनवति प्रदेशान् गला पोडश प्रदेशा उत्सेधपरिवृद्धिः प्रप्ता, | पञ्चनवर्ति वालाग्राणि गत्वा षोडश बालाम्राणि, एवं यावत् पञ्चनवर्ति योजनसहस्राणि गत्वा षोडश योजनसहस्राणि, अत्रेयं त्रैराशिक भावना - पवनवतियोजनसहस्रादिक्रमे षोडश योजनसहस्राणि जलोत्सेधस्वतः पश्वनवतियोजनातिक्रमे क उत्सेध: १, राशित्रयस्थापना - १५०००।१६०००/ ९५) अत्रादिमध्ययो राश्योः शून्यत्रिकस्यापवर्त्तना ९५ / १६/९५, ततो मध्यमराशेः षोडशल - क्षणस्यान्त्येन पञ्चनवतिलक्षणेन गुणने जातानि पञ्चदश शतानि विंशत्यधिकानि १५२०, एषामादिराशिना पञ्चनवतिलक्षणेन भागे हृते लब्धानि षोडश योजनानि, उक्तश्च — “पंचाणउड्सहस्ते गंतूर्णं जोयणाणि उभभवि । उस्सेहेणं लवणो सोलस साहस्सिओ
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy