________________
%
भणिओ ॥ १॥ पंचाणउई लवणे गंतूणं जोयणाणि उभओवि । उस्सेहेणं लवणो सोलस किल जोयणे होई ॥ २ ॥” तत्र यदि पनवतियोजनपर्यन्ते पोडशयोजनावगाहस्ततोऽर्थालभ्यते पश्चनवतिगन्यूतपर्यन्ते षोडश गव्यूतानि पञ्चनवतिधनुःपर्यन्ते षोडश धनपीलादि । सम्प्रति गोतीर्थप्रतिपादनार्धमाह
लवणस्स णं भंते! समुहस्स केमहालए गोतित्थे पण्णते?, गोयमा! लवणस्स णं समुहस्स उभोपासि पंचाणउति २ जोयणसहस्साई गोतित्थं पण्णत्तं ॥ लवणस्स णं भंते! समुदस्स केमहालए गोतिविरहित खेत पण्णसे, गोचमा! लवास्स णं समुहस्स दस जोयणसहस्साई गोतित्थविरहिते खेत्ते पण्णत्ते ।। लवणस्स णं भंते! समुदस्स केमहालए उद्गमाले पण्णसे,
गोयमा। दस जोयणसहस्साई उद्गमाले पण्णत्ते ॥ (सू० १७१) । 'लवणस्स णं भते !' इत्यादि, लयास्य भदन्त ! समुद्रस्य 'किंमहत्' किंप्रमाणमहत्त्वं गोतीर्थ प्रज्ञप्तं ?, गोतीर्थमिव गोतीर्थकमेण नीचो नीचतरः प्रवेशमार्गः, भगवानाह-गौतम ! लवणस्य समुद्रस्योभयोः पार्श्वयोर्जम्बूद्वीपवेदिकान्ताल्लवणसमुद्रवेदिकान्ताचार येत्यर्थः पञ्चनवर्ति योजनसहन्नाणि याबद गोतीर्थ प्राप्तम् , उक्तश्च-पंचाणउइसहस्से गोतिथं उभयतोवि लवणस्सा" इति ।। 'लवणस्स णं भंते !' इत्यादि, लवणस्य भदन्त ! समुद्रस्य 'किंमहत्' किंप्रमाणमहत्त्वं मोदीर्थविरहितं क्षेत्र अन्नप्तं?, भगवानाह-| गौतम! लवणस्य समुद्रस्य दश योजनसहस्राणि गोतीर्थविरहितं क्षेत्रं प्रज्ञप्तम् ॥ 'लवणस्स णं भंते! इत्यादि, लवणस्य भदन्त !
%
%
%
%%%
%
-