________________
समुद्रस्य 'किंमहती' विस्तारमधिकृत्य किंप्रमाणमहत्त्वा उदकमाला-समपानीयोपरिभूता षोडशयोजनसहस्रोच्छ्रया प्रशता ?, भ18 गवानाह-गौतम! दश योजनसहस्राणि उदकमाला प्रशप्ता ॥
लवणे णं भंते! समुद्दे किंसंठिए पण्णत्ते?, गोयमा! गोतित्थसंठिते नावासंठाणसंठिते सिप्पिसंपुडसंठिए आसखंघसंठिते वलभिसंटिते वट्टे वलयागारसंठाणसंठिते पण्णत्ते ॥ लवणे णं भते! समरे केवतियं चकवालविक्खंभेणं? केवतियं परिक्खेवणं केवतियं उन्हेण? केवतिय उ. स्सेहेणं ? केवतियं सव्यग्गेणं पपणत्ते?, गोयमा! लवणे णं समुद्दे दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पण्णरस जोयणसतसहस्साई एकासीतिं च सहस्साई सतं च इगुयालं किंचिविसेसूणे परिकले शेण, एग जोवासना ब्लेषणं मोलस जोयणसहस्साई उस्सेहेणं सत्तरस जोयणसहस्साई सब्वग्गणं पण्णत्तं ॥ (सूत्रं १७२) जइ णं भंते! लवणसमुद्दे दो जोयणसतसहस्साई चकवालविक्खंभेणं पण्णरस जोयणसतसहस्साई एकासीतिं च सहस्साई सतं इगुयालं किंचि विसेमूणा परिक्खेवेणं एगंजोयणसहस्सं उब्वेहेणं सोलस जोयणसहस्साई उस्सेधेणं सत्तरस जोयणसहस्साइं सवग्गेणं पण्णत्ते । कम्हा णं भंते ! लवणसमुद्दे जंबुद्दीवं २ नो उचीलेति नो उप्पीलेति नो चेव णं एकोदगं करेंति?, गोयमा! जंबुद्दीवे णं दीवे भरहेरवएसु वासेसु अरहंतच. कवहिबलदेवा वासुदेवा चारणा विजाधरा समणा समणीओ सावया साथियाओ मणुया एगध
W.LALALA