________________
*
*
*
****
खोयरसस्स णं समुदस्स उदए एत्तो इट्टतरए चेव जाव आसाएणं प. पुण्णभद्दमाणिभदा य (पुण्णपुण्णभद्दा) इत्थ दुवे देवा जाव परिवसंति, सेसं तहेव, जोइस संखेनं चंदा०॥(सू०१८२) 'जीरोह समुहबिहानि, श्रीगोई शाशिनि पूर्ववत् समुद्रं घृतवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, अत्रापि चक्रवालविष्कम्भपरिक्षेपपनवरवेदिकावनषण्डद्वारान्तरप्रदेशजीवोपपातवक्तव्यता पूर्ववन् !/ सम्प्रति नामनिमित्तमभिषित्सुराह-'से केणखूण'मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते-घृतवरो द्वीपो घृतवरो द्वीप: ?, भगवानाह-गौतम! घृतबरे द्वीपे 'तस्थ तत्थ देसे तहिं' इत्यादि, अरुणवरद्वीपसर्व तावद्वक्तव्यं यावत् 'वानमंतरा देवाय देवीओ य आसयंति सयंति यावद् विहरंति' इति, नवरं वाप्यायो घृतोदकपरिपूर्णा इति वक्तव्याः, तथा पर्वताः पर्वतेष्वासनानि गृहकाणि गृहकेष्वासनानि | मण्डपका मण्डपकेषु पृथ्वी शिलापट्टकाः सामना कनकमया इति वक्तव्यं, कनककनकप्रभौ चात्र देवी यथाक्रम पूर्वार्धापरा धिपती महद्धिको यावत्पल्योपमस्थितिको परिवसतः ततो धृतोदकबाप्यादियोगाद् घृतवर्णदेवस्वामिकत्याच धृतवरो वीप इति, तथा चाहसे एएणट्टेण'मित्यादि चन्द्रादित्यादिसङ्ख्यासूत्रं प्राम्वत् ।। 'घयवरणं दीव'मित्यादि, घृतदरं द्वीपं घृतोदो नाम समुद्रो वृत्तो वलया-14 कारसंस्थानसंस्थित: सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, शेषं यथा घृतवरस्य द्वीपस्य यावज्जीवोपपातसूत्रन् । इदानीं नामनिमित्तम| भिधित्सुराह-से केणद्वेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-घृतोदः समुद्रो घृतोदः समुद्रः? इति, भगवानाह-गौतम! घृतोदस्य समुद्रस्थोदकं स यथा नाम सकललोकप्रसिद्धः 'शारदिका' शरत्कालभावी गोघृतवरस्य मण्ड:-पृतसवातस्य यदुपरिभागस्थितं घृतं स मण्ड इत्यभिधीयते सार इत्यर्थः, तथा चाह मुलटीकाकार:- घृतमण्डो घृतसार" इति, सुकथितो-यथाऽग्निपरिता
KARA%AKES
**
**
*