________________
*
*
**
रस्स मंडए, मधे एतास्ये सिया?, णो तिणहे समढे, गोयमा! घतोदस्स णं समुदस्स एत्तो इहतर जाप अस्साएणं प० कंतसुकता एस्थ वो देवा महिहीया जाव परिबसंति सेर्स तं व जाक तारागणकोडीकोडीओ॥ घतोदण्णं समुई खोदवरे णाम दीवे यद्दे बलयागारे जाव चिट्ठति तहेव आप अहो, खोतवरे णं दीवे तत्थ २ देसे २ तहिं २ खुडायाधीओ जाव खोदोदगपडिहत्याभो उप्पातपध्ययता सब्वषेरुलियामया लात्र पडिरूवा, मुप्पभमहप्पभा य दो देवा महिड्डीया जाव परिषसंति, से एतेणं० सव्वं जोतिसं तं चेव जाय तारा ॥ खोयवरपणं दीवं खोबोदे नाम समुहे पट्टे वलया० जाव संखेजाइं जोयणसतपरिक्वेकेणं आव अडे, गोपमा! खोदोदस्स णं समुहस्स उदए जहा से० आसलमांसलपसस्थवीसंतनिद्धसुकुमालभूमिभागे सुच्छिन्ने सुकट्ठलदृयिसिहनिरुपयाजीयवावीतसुकासजपयसनिउणपरिकम्मअणुपालियसुवुहिवुहाणं सु. जाताणं लवणतणदोसवजियाणं णयायपरिवडियाणं निम्मातसुंदराणं रसेणं परिणयमउपीणपोरभंगुरसुजायमधुररसपुष्फविरियाणं उवदयविवजियाणं सीयपरिफासियाणं अभिणवतवग्गाणं अपालिताणं तिभायणिछोडियवाडिगाणं अवणितमूलाणं गंठिपरिसोहिताणं कुसलणरकप्पियाणं उवणं जाव पोंडियाणं बलवगणरजससन्तपरिगालितमत्ताणं खोयरसे होजा वत्थपरिपूर चाखजातगसुवासिते अहियपत्थलहुके वण्णोवयेते तहेव, भवे एयारूवे सिया?, णो तिणढे समठे,
**
*