________________
वोदकं यस्य क्षीरव निर्मलस्वभावयोः सुरयोः सम्बन्धि उदकं यत्रेति वा क्षीरोद:, तथा चाह -- 'से एएणद्वेण' मित्यादि गतार्थम् || सम्प्रति चन्द्रादित्यसङ्ख्याप्रतिपादनार्थमाह – खीरोए णं भंते! समुद्दे' इत्यादि सुगमम् ॥
खीरोदणं समुदं घयघरे णामं दीवे वट्टे वलयागार संठाणसंठिते जाव परिचिद्वति समचवाल नो विम० संखेजविक्तंभ परि० पदेसा जाव अट्ठो, गोयमा । घयवरे णं दीवे तत्थ २ बहने खुड्डाखुओ बाबीओ जाव घयोगपत्थिाओं उप्पायपञ्चगा जाव खडहुड० सव्वकंचणमया अच्छा जाब पडिवा, कणकणयप्पभा एत्थ दो देवा महिड्डीया चंदा संखेखा ॥ घयवरण्णं दीवं च घतोदे णाम समुद्दे वट्टे वलयागारसंठाणसंठिते जाव चिह्नति, समचक० तहेव दारपदेसा जीवा अहो, गोपमा घोदस्त णं समुद्दस्त उद्रए से जहा० पष्फुल्ल सल्लाहविमुकलकणियारसरससुविबुद्धकोरेंटदाम पेंडिततरस्स निद्धगुणतेपदी वियनिरुवह वविसिद्धसुंदरतरस्स सुजायदहिमहियतविण हिनवणी यपडवणात्रियमुकटियाबसज्जवी संदियस्स अहियं पीवरसुरहिगंघमणहर महुरपरिणामदरिसणिज्यस्स पत्थनिम्मल सुहोब भोगस्स सरयकालंमि होज गोधतव
1 टीकामूलपाठयोमहद्वैषम्यंमत्र । प्रफुल्लाहकी विमुत्कणकर्णिका रसपविबुद्ध कोरण्टकामपिण्डिततरस्य सिन्धगुणतेजोद्दीनस्य निश्पतविशिष्टसुन्दरतरस्य सुजातदधिमथने तद्दिवरही तमवनी तपसंगृहीतो कथित मद्योविस्यन्दित्तस्य अभिकपीचरसुरभिगम्य मनोहरमधुर परिणामदर्शनीयस्य प्रथमनिर्मलसुखोपभोग्यस्थ श्रत्काले भवेत् गोवरस्य मनः वि छाया । आक् अन्येवं पाठवैषम्यं.