________________
पतापितः, तदानासद्वार: (उद्दावः ) - स्थानान्तरेष्वद्याप्य सङ्क्रामितः सद्योविस्यन्दितः- तत्कालनिष्पादितो विश्रान्तः - उपशान्तकचवर : सहकीकर्णिकारपुष्पवर्णाभो वर्णेनोपपेतो गन्धेन रसेन स्पर्शेनोपपेत आस्वादनीयो विवादनीयो दीपनीयो मदनीयो बृंहणीयः सर्वेन्द्रियगाप्रह्लादनीयः एवमुके गौतम आह— 'भवे एयारूत्रे' भवेद् घृतोदस्य समुद्रस्योदकमेतद्रूपं ?, भगवानाह - नायमर्थः समर्थः, धृतोदस्य यस्मात्समुद्रस्योदकम् 'इतः' यथोक्तस्वरूपाद् धृतादिष्टतरमेव यावन्मनआपतरमेवास्वादेन प्रशतं कान्वसुकान्तौ च यथाक्रमं पूर्वार्द्धपश्चिमादधिपती अत्र घृतो समुद्रे महर्द्धिको यावत्पस्योपमस्थितिको परिवसतः, ततो घृतमिवोदकं यस्यासौ घृतोदः, तथा पाह 'से एएणट्टेण 'मित्यादि सुगमं, चन्द्रादिसङ्क्षयासूत्रमपि सुगमम् || 'घतोदण्ण' मित्यादि, घृतोदं णमिति वाक्यालङ्कारे समुद्र दवरो नाम द्वीपो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, चक्रवालविष्कम्भपरिक्षेपद्वारादिवक्तवता तथैव यावजीवोपपातसूत्रम् ॥ सम्प्रति नामान्वर्थमभिधित्सुराह - 'से केणद्वेण 'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षोदवरो द्वीप: २१ इति, भगवानाह गौतम ! झोदवरे द्वीपे तत्र तत्र वेशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे 'बहवे खुड्डाखुड्डियाओ वावीओ' इत्यादि पूर्ववत्तावद्वक्तव्यं यावद् 'वाणमंतरा देवा देवीओ य आसयति सयंत जाव विहरंति' नवरं वाप्यादयः ओदोदकपरिपूर्णा इति वयं तथा पर्वतकाः पर्वतेष्वासनानि गृहकाणि गृह के वासनानि मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वात्मना बैडूर्यमया: प्रज्ञप्तः, सुप्रभमहाप्रभौ च यथाक्रमं पूर्वापराद्धधिपती द्वौ देवावत्र ओोदवरे द्वीपे महर्द्धिकौ यावत्पल्योपमस्थितिको परिवसतः, ततः क्षोदो. कवाप्यादियोगात्क्षोदवर: स द्वीपः, एतदेवाह - 'से एएणद्वेणमित्यादि, चन्द्रादिसूत्रं प्राग्वत् ॥ 'खोयवरणं दीव'मित्यादि, ओदवरं णमिति पूर्ववद् द्वीपं क्षोदोदो नाम समुद्रो वृत्तो वलयाकारसंस्थान संस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । चक्रवाल