________________
विष्कम्भादिवक्तव्यता पूर्ववद् यावजीवोपपातसूत्रम् ॥ सम्प्रति नामनिमित्तमभिधित्सुराह-से केणद्वेण'मित्यादि, अथ केनार्थेन भी भदन्त ! एवमुच्यते क्षोदोदः समुद्रः २ ? इति, भगवानाह-झोदोदस्य समुद्रस्योदकं यथा नाम इक्षणां जास्यानां जात्यत्वमेवाहवरपंडगाणं विशिष्टानां पुण्डदेशोद्भवानां हरिताना काहान रणभेरमशोगाबरलो वा इथूगां 'कालपोराण'ति, कृष्णपर्वणाम् उपरितनपत्रसमूहापेक्षया हरितालवत्पिनराणाम् 'अपनीतमूलानाम्' अपनीतमूलत्रिभागानां त्रिभागनिर्वाटिववाटानां ऊर्द्धभागादपि त्रिभागहीनानामिति भावः मध्यत्रिभागावशेषाणामिति समुदायार्थ: 'गठिपरिसोहियाणति प्रन्थि:-पर्वग्रन्थिः शोधित:--अपनीतो येभ्यस्ते तथा, तेषां मूलत्रिभागे उपरितनत्रिभागे पर्वग्रन्थौ च नासिसमीचीनो रस इति तद्वर्जनं शोदरसो भवेद् 'वनपरिपूतः' लक्ष्णवश्वपरिपूतः चतुर्जातकेन सुष्टु-अतिशयेन वासितश्चतुर्जातकवासितः, चतुर्जातकं बगेलाकेसराख्यगन्धद्रव्यमरि
चासक, उक्तच-"खगेलाकैसरैस्तुल्यं, त्रिसुगन्धं त्रिजातकम् । मरिवेन समायुक्तं, चतुर्जातकमुच्यते ।। १॥" अधिक-अतिशयेन | 18 पथ्यं न रोगहेतुः लघुः-परिणामलघुः वर्णन-सामर्थ्यादतिशायिना उपपेतः एवं गन्धेन रसेन सर्शनोपपेत आस्वादनीयो दर्पणीयो | मदनीयो बृहणीयः सर्वेन्द्रियगात्रप्रसादनीयः, एवमुक्ते गौतम आह–'भवे एयारूवे' भवेद् भगवन् ! क्षोदोदसमुद्रस्योदकमेतद्रूपं , भगवानाइ-गौतम! नायमर्थः समर्थः, क्षोदोदस्य यस्मात्समुद्रस्योदकम् 'अस्मात् यथोक्तरूपामोदरसादिष्टतरमेव यावन्मन आपतरमेवास्वादेन प्रज्ञप्तम् , इह प्रविरलपुस्तकेऽन्यथाऽपि पाठो दृश्यते सोऽप्येतद्नुसारेण व्याख्येयो, बहुषु तु पुस्तकेषु न इष्ट इति न लिखितः, पूर्णपूर्णप्रभौ च यथाक्रम पूर्वार्धापरार्धाधिपती 'अत्र' झोदोवे समुद्रे द्वौ देवी महर्द्धिको यावत्पस्योपमस्थितिको परिवसतः, ततः क्षोद इव-शोदरस इवोदकं यस्य स शोदोदः, तथा चाह-से एएणद्वेण मित्यादि । चन्द्रादिसल्यासुत्रं प्राग्वत ।
354AAAA
KAYO