________________
4
%
खोदोदण्णं समुई गंदीसरवरे णाम दीवे व बलयागारसंठिते तहेव जाव परिक्खेवो । पउमव२० वणसंडपरि० दारा दारंतरप्पदेसे जीवा तहेव ॥ से केपट्टेणं भंते!, गोयमा। देसे र यहुओ खु. डा० वाधीओ जाव विलपंतियाओ खोदोदगपडिहत्थाओ उप्पायपधगा सव्वषइरामया अच्छा माय पधिरुया बदुसरं च गं गोयमा! णंदिसरदीवचकवालविक्वंभयहुमज्झदेसभागे एत्थ णं चउहिसिं चत्तारि अंजणपन्यता पपणासा, ते णं अंजणपब्वयगा चतुरसीतिजोयणसहस्साई उ8 उच्चस्तेणं एगमेगं जोयणसहस्सं उव्येहणं मूले साइरेगाई दस जोयणसहस्साई धरणियले दस जोयणसहस्साई आयामविक्खंभेणं ततोऽणंतरं च णं माताए २ पदेसपरिहाणीए परिहायभाणा २ उवरि एगमेगं जोयणसहस्सं आयामविखंभेणं मूले एकतीसं जोयणसहस्साई छच तेषीसे जोयणसते किंचिविसेसाहिया परिक्खेवेणं धरणियले एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते देसूणे परिक्खेवणं सिहरतले तिपिण जोयणसहस्साई एकं च वावट जोयणसतं किंचिविसेसाहियं परिक्खेयेणं पण्णत्ता मूले विच्छिपणा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सव्वंजणामया अच्छा जाव पत्तेयं २ पउमवरवेदियापरि० पत्तेयं २ वणसं. हपरिखित्ता वण्णओ। तेसि णं अंजणपन्चयाणं उवरि पसेयं २ बहुसमरमणिज्जो भूमिभागो पण्णत्तो, से जहाणामए-आलिंगपुक्लरेति वा जाव सयंति । तेसि णं बहुसमरमणिजाणं
ANKA