________________
भूमिभागाणं बहुमज्झदेसभाए पत्तेयं २ सिद्धायतणा एकमेकं जोयणसतं आयामेणं पण्णासं जोपणाहं विक्खंभेणं बावत्तरि जोयणाई उई उच्चत्तेणं अणेगखंभसतसंनिविद्या वण्णओ। तेसि णं सिद्धायतणाणं पसेयं २ चउहिसिं चत्तारि दारा पण्णत्ता-देवदारे असुरहारे णागहारे सुवण्णहारे, तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओपमहितीया परिवसंति, तंजहा-देथे असुरे णागे सुवण्णे, ते णं दारा सोलस जोयणाई उहूं उच्चत्तेणं अह जोयणाई विखंभेणं तापतियं चेव पवेसेणं सेता वरकणग बन्नओ जाव घणमाला । तेसि णं वाराणं चउदिसिं चत्तारि मुहमंडवा पण्णसा, ते मुहमंडया बनाने कोरबा बाग पंचास जोयणाई विक्खंभेणं साइरेगाणं सोलस जोयणाई उई उच्चस्तेणं बण्णओ ॥ तेसि णं मुहमंडवाणं चाउदि(तिदि)सिं चसारि (सिपिण) वारा पण्णता, ते णं दारा सोलस जोयणाई उहूं उच्चत्तेणं अह जोयणाई विक्खं. भेणं तावतियं चेव पवेसेणं सेसं तं चेव जाव वणमालाओ । एवं पेच्छाघरमंडवावि, तं चेच पमाणं जं मुहमंडवाणं, दारावि तहेव, णवरि बहुमज्झदेसे पेच्छाघरमंडवाणं अक्खाडगा मणिपेढियाओ अद्धजोयणप्पमाणाओ सीहासणा अपरिवारा जाय दामा थूभाई चउदिसि तहेव णवरि सोलसजोयणप्पमाणा सातिरेगाई सोलस जोयणाई उच्चा सेसं तहेव जाप जिणपडिमा । चेइपरुक्खा तहेब चउहिसिं तं चेन पमाणं जहा विजयाए रायहाणीए णपरि मणिपेटियाए सो