________________
लसजोयणप्पमाणाओ, तेसि णं चेयरुक्खाणं घउहिसिं चत्तारि मणिपेढियाओ अट्ठजोयणधिक्खंगाओ परजोनमारको महंगशया चउसहिजोयणुचा जोयणोब्वेधा जोयणवि
खंभा सेसं तं वेध । एवं चउदिसि चत्तारि गंदापुक्खरिणीओ, णवरि खोयरसपडिपुण्णाओ जोयणसतं आयामेणं पन्नासं जोयणाई विखंभेणं पण्णासं जोयणाई उव्वेधेणं सेसं तं चेव, मणुगुलियाणं गोमाणसीण य अडयालीसं २ सहस्साई पुरच्छिमेणवि सोलस पञ्चत्थिमेणवि सो. लस दाहिणेणयि अह उत्सरेणवि अट्ट साहस्सीओ तहेव सेसं उल्लोया भूमिभागा जाव बहुमजझदेसभागे, मणिपेढिया सोलस जोयणा आयामविक्खंभेणं अट्ठ जोयणाई पाहल्लेणं तारिसं मणिपीढियाणं उप्पि देवच्छंदगा सोलस जोयणाई आयामविक्खंभेणं सातिरेगाई सोलस जोयणाई उहं उच्चत्तेणं सव्वरयण. अट्ठसयं जिणपडिमाणं सव्वो सो चेव गमो जहेव वेमाणियसिद्धायतणस्स ॥ तत्थ णं जे से पुरच्छिमिल्ले अंजणपव्यते तस्स णं चउहिसिं चत्तारि णंदाओ पुक्खरिणीओ पण्णसाओ, तंजहा-र्णदुसरा य गंदा आणंदा गंदिवद्धणा । (नंदिसणा अमोघाय गोथूभा य सुदंसणा)ताओणंदापुक्खरिणीओ एगमेगं जोयणसतसहस्सं आयामविक्खंभेणं दस जोयणाई उन्हेणं अच्छाओ सहाओ पत्तेयं पसेयं पउमवरवेविया० पत्तेयं पत्तेयं वणसंडपरिक्खित्ता तत्थ तत्थ जाव सोवाणपडिरूवगा तोरणा ॥ तासि गं पुखरिणीणं