________________
तेषां प्रासादावतंसकानामन्तबहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं (मणिपीठिकाः प्रसप्ता, ताश्च मणिपीठिकाx योजनमायामविष्कम्भेन अष्ट योजनानि बाहत्येन सर्वरत्नमय्यो यावत्प्रतिरूपाः तासां मणिपीठिकानामुपरि) सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानामयमेतद्रूपो 'वर्णावासो' वर्णकनिवेश: प्रश्नप्तः, तद्यथा-रजतमयाः सिंहा तैरुपशोभितानि सिंहासनानि 'सौवर्णिका सुवर्णमयाः पादाः तपनीयमयानि विकलानि-पादानामधःप्रदेशाः भवन्ति [मुक्तानानामणिमयानि पादानामधःप्रदेशाः] प्रयुक्ता, नानामणिमयानि 'पादशीषेकाणि पादानामुपरिवना अवयवविशेषा जाम्बूनदमयानि गात्राणि इषदच्छाः 'वज्रमयाः वनरमापूरिताः 'सन्धयः' गात्राणां सन्धिमेला नानामणिमयं 'वेच्चं' न्यूतं वानमित्यर्थः, आह च चूर्णिकृत्-"येथे वाणवेण"मित्यादि, तानि च सिंहासनानि ईहामृगऋषमतुरगनरमकरव्यालकिन्नरहरुसरभचमरकुसरवनलतापद्मलदाभक्तिचित्राणि 'ससारसारोबचियविविहम-18 |णिरयणपादपीढा' इति, सारसारैः-प्रधानप्रधानैर्विविधैर्मणिरत्नैरुपचितैः पादपीठः सह यानि तानि तथा, प्राकृतलाच उपचितशब्दस्यान्तरुपन्यासः, 'अच्छरमउयमसूरगनवतयकुसन्तलित्तकेसरपञ्चधुयाभिरामा' इति, आस्तरक-आच्छादनं मृदु येषां मसूरकाणां तानि आस्तरकमृदूनि, विशेषणस्य परनिपात: प्राकृतलात्, नवा त्वगु येषां ते नवलचः कुशान्ता-दर्भपर्यन्ता:, नवत्वचश्च ते कुशान्ताच नवत्वकुशान्ताः प्रत्यग्रत्वगदर्भपर्यन्तरूपाणि त्वतिकोमलानि लित्तानि-नम्र(मन)शीलानि च केसराणि, कचित् सिंहकेसरेति पाठस्तत्र सिंहकेसराणीव केसराणि मध्ये मसूरकाणां तानि नवलकशान्तचिल्लालित्त)केसराणि, सिंह केसरेति पाठपक्षे एकस्य केसर-12 शब्दस्य शाकपार्थिवादिदर्शनाल्लोपः, आस्तरकमृदुभिर्भसूरकैर्नवलकशान्तलिच्च(त)केसरैः प्रत्यवस्तृतानि-आच्छादितानि सन्ति यानि अभिरामाणि तानि तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृसत्यात्, “आईणगरुयवूरनवणीयतूलफासा' इति आजिनक