________________
विजयवैजयन्त्यः पताकास्ता एव विजयवर्जिता वैजयन्त्यः, छत्रातिछत्राणि-उपर्युपरिस्थितान्यातपत्राणि तैः कलिता वातोद्भूतविजयवै. अबसीपतापारमारियाना: '
न शा तस्त्वेन चतुर्योजनप्रमाणत्वात् , अत एव 'गगणतलमणुलिहन्तसिहरा' इति, |गगनतलम्-अम्बरम् अनुलिखन्ति-अभिलजयन्ति शिखराणि येषां ते गगनतलानुलिखच्छिखराः, तथा जालानि-जालकानि यानि | भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात् , तथा पजराद् उन्मीलिता इव-बहिष्कृत्ता इव, यथा हि किल किमपि वस्तु वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तमविनष्टच्छायं भवति एवं तेऽपि प्रासादावतंसका इति भावः, तथा मणिकनकादि-मणिकनकमव्यः सूपिका:-शिखराणि येषां ते नणिकनकस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि भित्यादिषु पुण्ड्रविशेषा अर्द्धचन्द्राश्च द्वारादिपु तैश्वित्रा-नानारूपा आश्चर्यभूता विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्र चित्रा: अन्तर्वदिश्च (नाना-अनेकप्रकारा ये चन्द्रकान्ताद्या मणयस्तन्मयानि-तत्प्रथानानि यानि दामानि-पुष्पमालास्तैरलाकृताः) 'लक्ष्णाः ' महणाः, तथा सपनीयं-सुवर्णविशेषस्तन्मय्या चालुकायाः प्रस्तट-प्रतरो येषु ते तपनीयवालुकाप्रस्तदाः 'मुहफासा सस्सिरीयरूवा पासाईया' इत्यादि प्राग्वत् ।। 'तेसि 'मित्यादि, तेषां च प्रासादावतंसकानाम् 'जल्लोकाः' उपरितनमागा: पालताभक्तिचित्रा अशोकलताभक्तिचित्राचम्पकलताभक्तिचित्राभूतलताभक्तिचित्रा वनलताभक्तिचित्रा वासन्तिकलताभक्तिचित्राः सर्वासना तपनीयमया: 'अच्छा सण्हा जाव पडिरूवा' इति विशेषणकदम्बके प्राग्वत् ।। 'तेसि 'मित्यादि, तेषां प्रासादावतंसकानामन्तबहुसमरमपीयो भूमिभागः प्रज्ञप्तः, 'से | जहा नामए आलिंगपुक्खरे वा' इत्यादि समस्तं भूमिवर्णनं मणीनां वर्णपञ्चकसरभिगन्धशुभस्पर्शवर्णनं प्राग्वत् ।। 'तेसि ण'मित्यादि
%
%%
%
%