________________
ॐ
ते णं वामा तवणिज्जलंबूसका सुवण्णपयरगमंडिता जाव चिट्ठति, तेसि णं पासायडिंसगाणं
उप्पिं यहवे अट्ठमंगलगा पण्णसा सोत्थिय तधेव जाव छत्ता ।। (सू० १३०) "विजयस्स 'मित्यादि, विजयस्य द्वारस्योभयो: पार्श्वयोर्विधातो नैषेधिक्या द्वौ द्वौ प्रकण्ठको प्राप्तौ, प्रकण्ठको नाम पीठविशेषः, आह च मूलटीकाकार:-"प्रकण्ठौ पीठविशेषौ," चूर्णिकारस्त्वेवमाह-"आदर्शवृत्तौ पर्यन्तावनतप्रदेशौ पीठौ प्रकण्ठावि"ति, हे च प्रकण्ठकाः प्रत्येकं चत्वारि योजनानि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां वे योजने बाइल्येन 'सव्ववारामया' इति सर्वालना ते प्रकण्ठका वनमया: 'अच्छा सण्हा य' इत्यादि विशेषणकदम्बक प्राग्वत् ॥ 'तेसिणं पकंठयाणमित्यादि, तेषां च । प्रकण्ठकानामुपरि प्रत्येक प्रासादावतंसकः प्रज्ञप्तः, प्रासादावतंसको नाम प्रासादविशेषः, उक्तं च मूलटीकायां-"प्रासादावतंसक: प्रासादविशेष" इति, व्युत्पत्तिश्चैवम्-प्रासादानामवतंसक इन-शेखरक इव प्रासादावतंसकः, ते च प्रासादावतसंकाः प्रत्येक चलारि योजनान्यूमुस्त्वेन वे योजने आयामविष्कम्भाभ्याम् , 'अन्भुग्गयमूसियपहसियाबिवेति अभ्युद्गता-आभिमुख्येन सर्वतो विनि
या सर्वास दिक्ष प्रसूता या प्रभा तया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव तेऽत्युचा, | निरालम्बास्तिष्ठन्तीति भावः, अथवा प्रबलश्वेतप्रभापदलया प्रहसिताविव प्रकर्षेण हसिताविब, तथा 'विविहमणिरयणभत्तिचित्ता विविधा अनेकप्रकारा ये मणय:-चन्द्रकान्ताग्रा यानि च रत्नानि-कतनावीनि तेषां भक्तिभिः-विच्छित्तिभिश्चित्रा-नानारूपा आश्व-|| यवन्तो वा नानाविधमणिराभक्तिविचित्राः 'वाउछुयविजयवेजयंतीपडागछत्तातिछत्तकलिया' वावोवा-बायुकम्पित्रा विजयः -अभ्युदयस्तसंसूचिका वैजयन्तीनामानो (नाम्यो) या: पताकाः, अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्वे वत्प्रधाना बैजयन्यो।