________________
--
*
णामए आलिंगपुक्खरेति वा जाय मणीहिं उक्सोभिए, मणीण गंधो वण्णो फासो य नेयधो । तेसिणं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं मणिपेढियाओ पण्णसाओ, ताओ णं मणिपेटियाओ जोयणं आयामविक्खंभेणं अजोयणं बाहल्लेणं सब्वरयणामईओ जाव पडिरूवाओ, तासि णं मणिपेदियाणं उवरि पत्तेयं २ सीहासणे पण्णत्ते, तेसिणं सीहासणाणं अयमेयारूवे वपणाकासे पण्णत्ते, तंजहा-तवणिजमया चक्कवाला रयतामया सीहा सोवपिणया पादा णाणामणिमयाई पायवीढगाई जंबणयमताई गत्ताई वतिरामया संधी नाणामणिमए बच्चे, ते णंसीहासणा ईहामियउसभ जाव पउमलयभत्तिचित्ता ससारसारोवइयविविहमणिरयणपायपीदा अच्छरगमिउमसूरगनवतयकुसंतलिचसीहकेसरपचुत्थताभिरामा उयचियखोमदुगुल्लयपडिच्छयणा सुविरचितरयत्ताणा रत्तंसुयसंचया सुरम्मा आईणगस्यबूरणवनीततूलमउयफासा मउया पासाईया ४॥ तेसि णं सीहासणाणं उप्पि पत्तेयं पत्तेयं विजयदूसं पण्णते, ते णं विजयदूसा सेता संखकुंददगरयअमतमाहियफेणपुंजसन्निकासा सम्वरयणामया अच्छा जाव पडिरूवा॥ तेसि णं विजयदूसाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं वइरामया अंकुसा पण्णत्ता, तेसु णं वइरामएसु अंकुसेसु पसेयं २ कुंभिक्का मुत्तादामा पण्णत्ता, ते णं कुंभिक्का मुत्तादामा अन्नेहिं चउहिं चउहिं तदछुच्चप्पमाणमेत्तेहिं अद्धकुंभिकर्हि मुत्तादामेहिं सवतो समंता संपरिक्खित्ता,
-
*%A
R