________________
ओरालेण मित्यादि प्राम्बत् ॥ 'विजयस्स ण'मित्यादि, विजयस्य द्वारस्योभयोः पाश्वयोर्द्विधातो नैषेधिक्या द्वे द्वे वनमाले प्रज्ञप्ते, साश्च बनमाला नानादुमणां नानालतानां च ये किशलयरूपा अतिकोमला इत्यर्थः पल्लवास्तैः समाकुला:-सम्मिश्राः 'छप्पयपरिभ-11 जमाणसोभंतसस्सिरीया' इति पट्पदैः परिभुज्यमाना सती शोभमाना घट्पदपरिभुज्यमानशोभमाना अत एव सश्रीका ततः पूर्वपदेन विशेषणसमासः, 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ।।
विजयस्स णं दारस्स उभओ पासिं दुहतो णिसीहियाए दो दो पगंठगा पण्णता, ते णं पगंठगा चसारि जोयणाई आयामविखंभेणं दो जोयणाई बाहलेणं सव्यवहरामता अच्छा जाव पडिरूवा ॥ तेसि णं पयंठगाणं उरि पत्तेयं पत्तेयं पासायवडेंसगा पपणत्ता, ते णं पासायडिंसगा चत्तारि जोयणाई उहूं उच्चत्तेणं दो जोयणाई आयामविक्खंभेणं अन्भुग्गयमूसितपहसिताविव विविहमणिरयणभत्तिचित्ता वाउछुविजयवेजयंतीपडागच्छत्तातिछप्तकलिया तुंगा गगणतलमभिलंघमाण(णुलिहंत)सिहरा जालंतररयणपंजरुम्मिलितव्व मणिकणगथूभियागा चियमियसयवत्तपोंडरीयतिलकरयणद्वयंदचिसा णाणामणिमयदामालंकिया अंतो य बाहिं च सहा तवणिजइलवालयापत्थडगा सुद्ध(ह)फासा सस्सिरीयस्वा पासातीया ४ ॥ तेसि णं पासायवडेंसगाणं उल्लोया पउमलता जाव सामलयाभत्तिचित्ता सब्बतवणिजमता अच्छा जाय पडिरूवा ॥ तेसि णं पासायडिंसगाणं पत्तेयं पत्तेयं अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते, से जहा