________________
AAAAAAX
विलसन्तीत्येवंशीलाचन्द्रविलासिन्यः 'चंदद्धसमनिडालाओं' इति चन्द्रान-अष्टमीचन्द्रेण सम-समान ललाई यासां ताश्चन्द्राई समललाटा: 'चंदाहियसोमदंसणाओं' इति चन्द्रादप्यधिकं सोमं-सुभगं कान्तिमदर्शनं-आकारो वासा तास्तथा, उल्का इव द्योतमाना: 'विजुघणमरीचिसूरदिपंततेयअहिययरसन्निकासाओ' इति विद्युतो ये घना-बहुलतरा मरीचयस्तेभ्यो यच्च सूर्यस्य । दीप्यमानमनावृतं तेजस्तस्मादप्यधिकतरः सन्निकाश:-प्रकाशो यास तास्तथा “सिंगारागारचारुवेसाओ' इति शृङ्गारो-मण्दुनभूष-15 णाटोपस्तत्प्रधान आकार-आकृत्तिर्यास ताः शृङ्गाराकाराः चारु बेयो-नेपथ्यं यासां ताश्चारुवेषास्ततः कर्मधारये शृङ्गाराकारचारवेषाः "पासाईयाओ' इत्यादि विशेषणचतुष्टयं प्राग्वत ।। "विजयस्स णं दारस्से'त्यादि, विजयस्य द्वारस्य उभयो।
पार्श्वयोरेकैकनैषेधिकीभावेन 'द्विधातो' द्विप्रकारायां नैषेधिक्यां द्वौ द्वौ जालकटको अज्ञप्ती, 'ते णं जालकडगा इत्यादि, ताते च जालकटकाकीर्णा रम्यसंस्थानाः प्रदेश विशेषाः 'सबरयणामया अच्छा सहा जाब पडिरूवा' इति प्राग्वत् ॥ |'विजयस्से'त्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्विधातो मैषेधिक्यां के द्वे घण्टे प्रसप्ते, तास च घण्टानामयमेतद्रूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-जाम्बूनदमय्यो घण्टाः व अमय्यो लालाः मानामणिमया घण्टापार्धाः तपनीयमय्यः १ सिला यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रज्जवः ।। 'ताओ णं घंटाओ' इत्यादि, ताश्च घण्टा: 'ओघस्वराः' ओघेन-प्रवा-15 | हेण स्वरो यासां ता ओघस्वराः, मेवस्येवातिदीर्घ: स्वरो यास ता मेघखराः, हंसस्येव मधुरः स्वरो यासां ता हंसम्बराः, एवं क्रोश्च-IN |खराः, सिंहस्येव प्रभूतदेशव्यापी स्वरो यास ताः सिंहस्वराः, एवं दुन्दुभिस्वरा नन्दिखरा, द्वादातूर्यससातो नन्दिा, नन्दिवद् घोषो |-निनादो यासां ता नन्दियोषाः, मजु:-प्रियः स्वरो यासां ता मसुखराः, एवं मधुघोषा:, किंबहुना, सुस्वराः सुस्वरघोषाः []