________________
*
न्धेन विजयराजधान्या उपकारिकालयनस्येव सापद्वक्तव्यं यावन्मशोना स्पर्शवक्तव्यतापरिसमाप्तिः ॥ 'तस्स ण'मियादि, तस्स बहु| समरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महदेकं भवनं प्राप्तं क्रोशमायामतोऽर्द्धकोशं विष्कम्भतो देशोनं क्रोशमूईमुझस्वेन, अनेकस्तम्भशतसन्निविष्टमित्यादि तद्बर्णनं विजयराजधानीगतसुधर्मसभाया इव तावद्वक्तव्यं यावदिदं सूत्रं 'दिव्बतुडियसहसंपणदिते इति, तदनन्तरं सूत्रमाह-'सब्वरयणामए' इत्यादि सलिना रामयम् अच्छं यावत्प्रतिरूपं, यात्रत्करणात् 'सण्हे लो घढे महे
इत्यादिपरिग्रहः । तस्स गमित्यादि तस्य भवनस्य 'त्रिदिशि' तिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञतानि, तद्यथा 1||-पूर्वस्यामुसरस्या दक्षिणस्याम् ।। 'ते ण दारा' इत्यादि, तानि द्वाराणि पक्षधनुःशतानि ऊर्द्धमुरैरत्वेन, अर्द्धतृतीयानि धनुःशतानि ||
विष्कम्भेन, तावदेव-अर्द्धतृतीयान्येव धनुःशतानीति भावः प्रवेशेन । 'सेयावरकणगथूभिया' इत्यादि द्वारवर्णनं विजयद्वारस्येव तावदविशेषेणावसातव्यं यावत् 'वणमालाओ' इति बनमालावतव्यतापरिसमाप्तिः ।। 'तस्स णमित्यादि, तस्य भवनस्य उल्लोचोsन्तर्बहुसमरमणीयो भूमिभागो मणीनां वर्णगन्धरसस्पर्शवर्णनं प्राग्वत् ॥ 'तस्स ण'मित्यादि, सस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे मणिपीठिका प्राप्ता, पश्वधनुःशतान्यायामविष्कम्भाभ्यां अर्द्धसृतीयानि धनुःशतानि बाहल्येन सर्वासना मणिमयी
अच्छा यावत्प्रतिरूपा इति प्राग्वत् ।। 'तीसे णमित्यादि, तस्या मणिपीठिकाया उपर्यत्र महदेकं देवशयनीयं प्रज्ञप्त, शयनीयवर्णकः प्रा४ ग्वत् । 'तस्स णमित्यादि, तस्य भवनस्य उपर्यष्टावष्टौ खस्तिकादीनि मङ्गलकानीयादि पूर्ववत्तावद्वक्तव्यं यात्रबहवः सहस्रपत्रहस्तका
इति ॥ से 'मित्यादि, तत्पश्चामन्येनाष्टशतेन पनानां तदद्धोंच्चत्खनमाणमात्राणां-तस्य मूलपनप्रमाणस्यार्द्ध तर्द्ध त तद् उच्चत्वप्रनाणं च ददोच्चत्वप्रमाणं तत् मात्रा येषां ते तानि तथा तेषां, 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिमितं । तद्
*
**
*
*
5