________________
पर्यन्सपर्ट 'पडिहत्यभमंतमच्छकच्छपणेगसउणमिहुणपरियरिए' इति । 'उभओपासे' इत्यादि, स च नीलवमामा इदः शी-I ताया महानद्या उभयोः पार्श्वयोविनिर्गतः, से तमामूलः समुभयोः पाश्वयोर्वाभ्यां पद्मवरवेदिकाभ्याम् , एकस्मिन् पार्चे एकया पद्म-15 [वरवेदिकया द्वितीये पार्श्वे द्वितीया पनवरवेदिकयेत्यर्थः, एवं द्वाभ्यां वनषण्डाभ्यां 'सर्वतः' सर्वासु दिव 'समन्ततः' सामस्त्येन र संपरिक्षितः, पावरवेदिकावनषण्डवर्णकन्न प्राग्वत् ॥'नीलवंतदहस्स णं दहस्स तत्थ तत्थे'त्यादि, नीलवन्ददस्य पमिति वाक्यालङ्कारे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपकाणि त्रिसोपामानि प्रमानि.
वर्णकस्तेषां प्राग्वद्वक्तव्यः ।। 'तेसि णमित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येक प्रत्येक तोरणं प्रज्ञप्तं, 'ते तोरणा' है इत्यादि तोरणवर्णनं पूर्ववत्तावद्वक्तव्यं यावत् 'बहवो सयसहस्सपत्नहत्थगा' इति पदम् ॥ 'तस्स ण'मित्यादि, तस्य नीलवन्नानो इस
बहुमध्यदेशभागे, अब महदेकं पधं प्रज्ञप्तं योजनमायामतो विष्कम्भतश्चायोजनं वाइल्येन दश योजनानि 'उद्वेधन' उण्डखेन । जलपर्यन्ताद् द्वौ कोशौ उच्छ्रितं सर्वाप्रेण सातिरेकाणि दश योजनशतानि प्राप्तानि ॥ 'तस्स णमित्यादि, तस्य पञ्चस्य 'अर्य वक्ष्यमाण: 'एतद्रपः' अनन्तरमेव वक्ष्यमाणस्वरूपः 'वर्णावासः' वर्णकनिवेश: प्रज्ञाप्तः, तद्यथा-वनमयं मूलं रिष्ठरत्रमयः कन्दो वैलूयरत्नमयो नालः, वैडूर्यरत्नमयानि बाह्यपत्राणि, जाम्बूनदुमयान्यभ्यन्तरपत्राणि, तपनीयमयानि केसराणि, कनकमयी पुष्करकर्णिका, मानामणिमयी पुष्कर स्थिबुका । 'साणं कपिणया अद्ध'मित्यादि, सा कर्णिका योजनमायामविष्कम्भाभ्यां क्रोशमेकं घाइत्यतः सर्वासना कनकमयी अच्छा यावत्प्रतिरूपा, यावत्करणात् 'सण्डा लण्हा घट्टा मट्टा नीरया' इत्यादि परिग्रहः ॥'तीसे णं कणियाएं इत्यादि, तस्याः कणिकाया उपरि बहुसमरमणीयो भूमिभागः प्राप्तः, तद्वर्णनं च 'से जहानामए आलिंगपुक्खरेइ वेत्यादिना प्र