________________
|
14.56485
नवरि पउमाणं भाणितन्यो ॥ से णं परमे अण्णेहिं तिहिं पउमघरपरिक्वेवेहिं सब्यतो समंता संपरिक्वित्ते, तंजहा-अभितरेणं मज्झिमेणं बाहिरएणं, अभितरएणं पउमपरिफ्लेले बत्तीसं पउमसयसाहस्सीओ प०, मजिझमए णं पउम्रपरिक्खेवे पत्तालीसं पउमसयसाहस्सीओ पं० बाहिरए णं पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओ पण्णताओ, एवामेव सपुवावरणं एगा पउमकोडी पीसं च पउमसतसहस्सा भवंतीति मक्खाया।से केणढणं भंते! एवं बुञ्चतिभीलवंतराहे दहे?, गोयमा! भीलवंतहहे णं तत्थ तस्थ जाई उप्पलाई जाब सतसहस्सपत्ताई
नीलवंतप्पभाषिनीवंत अमारे सोपेव गमोजाव नीलवंतदहे २॥ (सू० १४९) 'कहि णं भंते !' इत्यादि, क भदन्त ! उत्तरकुरघु कुरुषु नीलबहदो नाम हृदः प्रज्ञप्तः ?, भगवानाह-गौतम : यमकपर्वतयोदक्षिणापरमान्तादर्वाग् दक्षिणाभिमुखमष्ट चतुर्विशानि' चतुसिंशदधिकानि योजनशतानि चतुरश्च सप्तभागाम् योजनस्वाबाधया कृखेति गम्यते अपान्तराले मुक्वेति भावः, अत्रान्तरे शीताया महानद्या बहुमध्यदेशभाने 'एत्थ 'ति एतस्मिनकाशे उत्तरकुक्षु कुरुषु नीलवइदो नाम इदः प्रज्ञप्तः, स च फिविशिष्टः इत्याह-उत्तरदक्षिणायत: प्राचीनापाचीनविस्तीर्णः, उत्तरदक्षिणाभ्यामवयवाभ्यामायत उत्तरदक्षिणायतः, प्राचीनापाचीनाभ्यामवयवाभ्यां विस्तीर्णः प्राचीनापाचीनविस्तीर्णः, एक योजनसहसमायामेन, पण योजनशतानि विष्कम्भतः, दश योजनान्युद्वेधेन-उण्डखेन, 'अच्छा' स्फटिऋषदहिनिमलप्रदेशः 'क्षमा लक्ष्यपुद्रलनिर्मापितबहिःप्रदेशः, तथा रजतमयं-रूप्यमयं कूलं यस्यासी रजतमयकूलः, इत्यादि विशेषणकदम्बकं जगत्युपरिवायादिवत्ताबद्वतन्यं यावदिदं