________________
अहाइलाई धणुसताएं विक्खंभेणं तायतियं चेव पवेसेणं सेवा वरकणगधूभियागा जाव वणमालाउति । तस्स णं भवणस्स अंतो बहुसमरमणि भूमिभागे पण्णसे से जहा नामए--आलिंगपुक्खरेति वा जाव मणीणं वण्णओ ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झसभाए एत्थ णं मणिपेढिया पण्णत्ता, पंचधणुसयाई आयामविक्खंभेणं अढाइज्जाई धणुसताई हांई ॥ तीओ गं मणिपेढियाए उवरि एत्थ णं एगे महं देवसयणिज्जे पण्णत्ते, देवणिज्जस्स वण्णओ ॥ से णं पउमे अण्णेणं असणं तद्वत्तष्यमाणमेत्ताणं परमाणं सव्वतो समता संपरिक्खिसे ॥ से णं पडमा अद्धजोयणं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्रवेणं कोर्स बाहल्लेणं दस जोयणाई उच्चेहेणं कोसं ऊसिया जलंताओ साइरेगाई ते दस जोयणाई सव्वग्गेणं पण्णत्ताई ॥ तेसि णं परमाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजाबहरामया मूला जाव णाणामणिमया पुक्खरत्थिभुगा || ताओ णं कष्णियाओ को आयामविक्रमेणं तं तिगुणं स० परि० अद्धकोसं वाहणं सन्यकणगामईओ अच्छाओ जाव पडिरूवाओ ॥ तासि णं कण्णियाणं उपिं बहुसमरमणिजा भूमिभागा जाव मणीणं वण्णो गंधो फासो || तस्स णं परमस्स अवरुन्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं नीलवंतहहस्स कुमारस्स उन्ह सामाणियसाहस्सीणं चत्तारि पउमसाहस्सीओ पण्णत्ताओ एवं ( एतेणं) सब्बो परिवारो