________________
कूले चउकोणे समतीरे जाव पडिवे उभओ पासिं दोहि य पउमवर वेश्याहिं वणसंडेहिं सaart समता संपरिक्खिसे दोपहवि यण्णओ | भीलवंतदहस्स णं दहस्स तत्थ २ जाव बहवे तिसोवाणपडिरूवगा पण्णत्ता, वण्णओ भाणियव्वो जाय तोरणन्ति ॥ तस्स णं नीलवंतद्दहस्स मां दुरुस्त बहुमतसना गत् गं एगे महं पउमे पण्णसे, जोगणं आयामविक्खंभेणं तं तिगुणं सविसेसं परिषखेषेणं अद्धजोयणं बाहल्लेणं दस जोयणाएं उब्वेहेणं दो कोसे ऊसिते जलतातो सातिरेगाई दसद्धजोयणादं सव्वग्गेणं पण्णत्ते ॥ तस्स णं पउमस्स अयमेघारूचे वण्णावासे पण्णसे, तंजहा – बहरामता मूला रिट्ठामते कंदे वेरुलियामए नाले वेरुलियामता बाहिरपसा जंबूणयमया अभितरपत्ता तवणिजमया केसरा कणगामई कण्णिया नाणामणिमया पुक्रत्थिता || साणं कष्णिया अद्धजोयणं आयामविक्खंभेणं, तं तिगुणं सविसेसं परिक्लेयेणं को बाहल्लेणं सवप्पणा कणगमई अच्छा सण्हा जाव पडिवा ॥ तीसे णं कण्णियाए वरिं बहुसमरमणिज्जे सभाए पण्णत्ते जाव मणीहिं ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झसभाए एत्थ णं एगे महं भवणे पण्णत्ते, कोसं आयामेणं अद्धकोसं विखंभेणं देणं कोसं उ उचत्तेणं अणेगस्वंभसतसंनिविडं जात्र वण्णओ, तस्म णं भवणस्स तिदिसिं ततो द्वारा पण्णत्ता पुरत्थिमेणं दाहिणेणं उत्तरेणं, ते णं द्वारा पंचधणुसमाई उद्धं उच्चतेणं