________________
%
-यमकवर्णसहशवर्णानीत्यर्थः, 'यमको च' यमकनामानी न जत्र-सोमनपर्दतयोः नामित्वेन टी नेलो महद्धिको यावन्महाभाग पस्योपमस्थितिको परिवसतः, तौ च तत्र प्रत्येकं चतुणी सामानिकसहस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां तिमृणामभ्यन्तरमध्यमबाझरूपाणां यथासङ्ख्यमष्टदशद्वादशदेवसहस्रसङ्ख्याकानां पर्षदां सप्तानामनीका; सप्तानामनीकारिपतीना थोडभानामामरक्षदेवसहस्राणां 'जमगपब्बयाणं जमगाण य रायहाणीण'मिति स्वस्य खस्य यमकपर्वतस्य स्वस स्वख यमिकाभिधाया राजधान्या [अन्येषां च बहूनां वाणमन्तराणां देवानां देवीनां च स्वस्वयामिकाभिधराजधानीवासन्यानामाधिपत्यं यावविहरतः, यावरकरणात् 'पोरेकर्ष सामित्तं भट्टित्त'मित्यादिपरिग्रहः, ततो यमकाकारयमकवर्णोत्पलादियोगाद्यमकाभिधदेवस्वामिकलाच तो यमकपर्वतावित्युच्येते, तथा चाह-से एएणद्वेण मित्यादि । सम्प्रति यमिकाभिधराजधानीस्थानं पृच्छति-कहि भंते' इत्यादि, क भदन्त! यमकयोदेवयोः सम्बन्धिम्यौ यमिके नाम राजधान्यौ प्रशासौ !, भगवानाह-गौतम! यमकपर्वतयोकत्तरतोऽन्यस्मिन्नसङ्ख्येयतमे जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राणि अवगाह्यात्रान्तरे यमकयोदेवयोः सम्बन्धिन्यौ यमिके नाम राजधान्यौ प्रज्ञते, से चाविशेषेण विजयराजधा|नीसदृशे वक्तव्ये । सम्प्रति वक्तव्यतामभिधित्सुराह
कहिणं भंते ! उत्तरकुराए २ नीलवंतरहेणामं बहे पणते?, गोयमा! जमगपव्ययाणं दाहिणणं अहुचोसीसे जोयणसते चत्तारिसत्तभागा जोयणस्स अवाहाए सीताए महाणईए बहुमज्झदेसभाए, एस्थ णं उत्तरकुराए २ नीलवंतहहे नामं दहे पन्नत्ते, उत्तरदक्षिणायए पाईणपडीणविच्छिन्ने एग जोयणसहस्सं आयामेणं पंच जोयणसताई विखंभेणं दस जोषणाई उव्येहेणं अच्छे सण्हे रयतामत
%*
KAN
*