________________
.
*
*
*
*
*
द्वत् , तेभ्यः सूक्ष्मनिगोदापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवा अपर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोवमनन्तानां भावात् , तेभ्यः सामान्यतो बादरा अपर्याप्सा विशेषाधिका:, बादरत्रसकायिकापर्याप्तानामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकाथिका अपर्याप्ता असङ्ख्येयगुणाः, वादरनिगोदापर्याप्तेभ्यः सूक्ष्मनिगोदापर्याप्तानामसङ्ख्येयगुणत्वात् , तेभ्यः सामान्यत: सूक्ष्मा अपर्याप्ता विशेषाधिकाः, सूक्ष्मतेजस्कायिकापर्याप्रादीनामपि तत्र प्रक्षेपात् ।। गतं द्वितीयमल्पबहुत्वमिदानी तेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-एएसि 'मित्यादि, सर्वस्तोका बावरतेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रसकायिकबादरप्रत्येकवनस्पतिकायिकबादरनिगोदबादरपृथिवीका
येकाः पर्याप्ता यथोत्तरमसयेयगुणाः, अत्र भावना पादरगताल्पत्रहत्वपञ्चके यत्ततीयं पर्याप्तविषयमल्पबहुत्वं तद्वत्कर्त्तव्या, पादरपर्यातवायुकायिकेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ता असलयेयगुणाः, बादरवायुकायिका हि असङ्ख्येयप्रतरप्रदेशराशिप्रमाणाः, सूक्ष्मतेजस्कायिकास्तु पर्याप्पा असत्येयलोकाकाशप्रदेशप्रमाणाततोऽसलयेयगुणाः, ततः सूक्ष्मपृथिवीकायिक-18 सूक्ष्माप्कायिकसूक्ष्मवायुकायिकाः पर्यायाः क्रमेण यथोत्तरं विशेषाधिकाः, तत: सूक्ष्मवायुकायिकेभ्यः पर्याप्तभ्यः सूक्ष्मनिगोदाः पर्या
का असङ्ख्येयगुणाः, तेषामतिप्रभूततया प्रतिगोलकं भावात् , तेभ्यो चादरवनस्पतिकायिका जीवाः पर्याप्तका अनन्तगुणाः, प्रतिबादहै कैकनिगोदमनन्तानां भावात् , तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात्,
तेभ्य: सूक्ष्मवनस्पतिकायिकाः पर्याप्ता असोयगुणा:, बादरनिगोदपर्याप्तेभ्यः सूक्ष्म निगोदपर्याप्तानामसत्येयगुणत्वात् , तेभ्यः सामान्यत: सूक्ष्मा: पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् ॥ गतं तृतीयमल्पबहुत्वमिदानीमेतेषामेव | सूक्ष्मबादरादीनां प्रत्येक पर्याप्तापर्याप्तानां पृथक पृथगल्पबहुत्वमाह-एएसिणं भंते। सुहमाणं वायराण य पज्जत्तापजत्ताण'
*
*
**