________________
AAAAAAAACANॐ
मित्यादि, सर्वश्रेयं भावना-सर्वस्तोका बादराः पर्यानाः परिमितक्षेत्रवत्तित्वात् , तेभ्यो बादरा अपर्याप्ता असोयगुणाः, एककबाद-12 रपर्याप्तनिश्रयाऽसोयानां बादरापर्याप्तानामुत्पादान , तेभ्यः सूक्ष्मापर्याप्ता असोयगुणाः, सर्वलोकापन्नतया तेषां क्षेत्रस्यासोयगुण| त्वात् , तेभ्यः सूक्ष्मपर्याप्तका: सोयगुणाः, चिरकालावस्थायितया तेषां सदैव सहयगुगतया प्राप्यमानत्वात , सर्वसङ्ख्यया यान | *सप्त सूत्राणि, तद्यथा-प्रथमं सामान्यतः सूक्ष्मयादरपर्याप्तापर्यातविषयं द्वितीयं सूक्ष्मवादरपृथिवीकायिकपर्याप्तापर्याप्रविषय, तृतीयं
सूक्ष्मवादराप्कायिकपर्याप्तापर्याप्तविषयं, चतुर्थ सूक्ष्मवादरतेजस्कायिकपर्याप्तापर्याप्त विपयं, पञ्चमं सूक्ष्मवादरवायुकायिकपर्याप्रापर्याप्त-| विषय, षष्ठं सूक्ष्मवादरवनस्पतिकायिकपर्याप्तापर्याप्तविषय, सप्तमं सूक्ष्मवादरनिगोदपर्याप्तापर्याप्त विषयमिति ॥ गतं चतुर्थमल्पबहुत्वमिदानीमेतेषामेव सूक्ष्मपृथिवीकायिकादीनां प्रत्येक पर्याप्तापर्याप्तानां समुदायेन पञ्चममसबहुवमाह--'एएसि णं भंते! सुहुमाणं । सहुमपुढविकाइयाण'मित्यादि, सर्वस्तोका बादरतेजस्कायेकाः पयांप्ताः, आलिकासमयवर्गे कतिपयसत्यन्यूनरावलिकासमथैर्गगिते यांवान समयराशिस्तावाप्रमाणत्वात्तेषां, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असल्ये यगुणाः, प्रतरे यारन्यकुलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां, तेभ्यो बादरप्रसकायिका अपर्याना असलवेयगुणाः, प्रतरे यावन्त्यनुलासङ्ख्येयभागमात्राणि खण्डानि बावत्प्रमाणत्वात्तेषां, ततः प्रसेकशरीरबादरवनस्पतिकायिकबादरनिगोदबादरथिवीकायिकबादराकायिकबादरवायुकायिकाः पर्याप्त यथोत्तरमसहयेयगुणाः, यद्यप्येते प्रत्येक प्रतरे यावन्यनुलासययभागमात्राणि खण्डानि तावत्प्रमाणास्तथाऽप्यनुलासययभागस्यासहयेयभेदभिन्नखादित्थं यथोत्तरमसोयगुणलमभिधीयमानं न विरुध्यते, तेभ्यो बादरनेजस्कायिका अपर्याप्तका असोयगुणाः, असयेयलोकाकाशप्रदेशप्रमाणस्वात् , ततः प्रत्येकशरीरवादरवनस्पतिकायिकवादरनिगोदवादरपृथिवीकायिकबादराप्कायिकदादरवायुका