________________
|
*यिका अपर्याप्ता यथोत्तरमसोयगुणाः, ततो बादरवायुकायिकेभ्योऽपर्याप्तकेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असल्यगुणाः, ततः ।
सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिका अपर्याप्ता यथोत्तरं विशेषाधिकाः, ततः सूक्ष्मतेजस्कायिका: पर्याप्ता: सोयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोधतः सख्येयगुणत्वात् , ततः सुक्ष्मपृथियोकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिका: पर्याप्ता यथोत्तरं | विशेषाधिकाः, तेभ्यः सूक्ष्म निगोदा अपर्याप्तका असाध्येयगुणा:, तेपामतिप्राभूत्येन सर्वलोकेषु भावात् , तेभ्यः सूक्ष्मनिगोदा असतोयगुणाः, सूक्ष्मेष्वपर्याप्तानां सदेवोषतः संजय गुणलातू, एवे च बादरपर्यापतेजस्कायिकादयः पर्याप्त निगोदपर्यवसानाः षोडश पदार्था यमप्यन्यत्राविशेषणासङ्ख्येयलोकाकाशप्रदेशप्रमाणतया संगीयन्ते तथाऽप्यसङ्ख्यातस्यासक्यातभेदाभिन्नखादित्वमसाहयेयगुणवं विशेषा|धिकलं सनयेयगुणत्वं च प्रनिपारामानं न बिरोधमागिति, तेभ्यः पर्यातसूक्ष्म निगोदेभ्यो बादरवनस्पतिकायिका अपर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात् , तेभ्यः सामान्यतो बादरा: पर्याप्पा विशेषाधिकाः, बादरपर्याप्रतेजस्कायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्ता असकृयेयगुणाः, एकैकपर्याप्त निगोदनिश्रयाऽसद्ध्येयाना बादरनिगोदापोताना
मुत्पादात् , तेभ्यः सामान्यतो बादरा अपर्याप्त विशेषाधिका:, बादरतेजस्कायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात् , तेभ्यः सामा-18 मान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपान, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असहधेयगुणाः, चादरनिगोदेभ्यः
सूक्ष्मनिगोदानामपर्याप्तानामप्यसयेयगुणत्वात् , ततः सामान्यत: सूक्ष्मा अपर्याप्रका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामध्यपर्याप्तानां तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिका: पर्यापाः सोयगुणाः, सूक्ष्मवनस्पतिकायिकापर्याप्तभ्यो हि सूक्ष्मवनस्पतिका-1 यिका: पर्याप्ताः सवयेयगुणाः, सूक्ष्मेष्यप्योघतोऽपर्याप्तेभ्यः पर्याशानां सहयगुणत्वात् , तत: सामान्यत: सूक्ष्मपर्याप्त
.
+
4