________________
यगुणाः, विशेषाधिकत्वस्य सोयगुणत्वबाधनायोगात् , तेभ्यः सामान्यत: सूक्ष्माः पर्याप्तका विशेषाधिकाः, पर्यापसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् , ततः सामान्यतः पर्याप्तापर्वातविशेषणरहिताः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् ॥ इह पूर्व निगोदा: स्थिस्यादिभिश्चिन्तितास्ततो निगोदवक्तव्यतामाह
कतिविहा शं भंते ! णिओया पण्णता?, गोयमा ! दुविहा णिओया पण्णत्ता, तंजहा-णिओया य णिोदजीवा य ॥णिओयाणं भंते! कतिविहा पण्णत्ता?, गोयमा! दुविहा, पं०, संजहामुहमणिओया य घायरणिओया य॥सुहमणिओया णं भंते! कतिविहा पपणता?, गोयमा! दुविहापण्णसा, तंजहा-पजतगाय अपजसगाय | बायरणिओयावि दुविहापण्णत्ता, तंजहापजात्सगा य अपज्जत्तगाय ॥ मिओयजीवा णं भंते! कतिविहा पण्णत्ता, दुविहा पण्णत्तामुहमणिओवजीया य थायरणिओयजीवा य । मुहुमणिगोदीया दुविहा पं० २०–पञ्जसगा य
अपजसगा या बादरणिगोदजीवा दुविहा पन्नत्ता तं०-पाजतगा य अपजसगा य ।। (सू० २३८) ___ 'कतिविहा 'मित्यादि, कतिभेदाः भदन्त ! निगोदाः प्रशासाः ?, भगवानाह-गौतम! द्विविधा निगोदाः प्रज्ञप्तास्तद्यथा-निगोदाश्च निगोदजीवाश्न, उभयेपामपि निगोदशब्दवाच्यतया प्रसिद्धलात्, तत्र निगोदा-जीवाश्रयविशेषाः निगोदजीवा-विभिन्नतेजसकार्मणा जीवा एव ।। अधुना निगोदभेदान् पृच्छति-निगोया णं भंते।' इत्यादि प्रभसूत्र सुगम, भगवानाह-गौतम! द्विविधाः प्रसप्तास्तद्यथा-सूक्ष्मनिगोदाश्च बादरनिगोदाश्व, तत्र सूक्ष्म नेगोदा: सर्वलोकापनाः बादरनिगोदा मूलकन्दादयः ॥ 'सुहुमनिगोया 8