________________
र्याप्ता अनन्तगुणाः प्रतिबादरे कैक निगोदमनन्तानां जीवानां भावात् तेभ्यः सामान्यतो यादरा: पर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् तेभ्यो बादरवनस्पतिकाचिका अपर्याप्तका असल्यगुणा एकैकपर्यातबादरवनस्पतिकायिक निगोदनिश्रयाऽसयानामपर्याप्तवादनम्पतिकायिक निगोदानामुत्पादात् तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिका | बादर तेजस्का विकादीनामपर्याप्तानां तत्र प्रक्षेपात् तेभ्यः पर्याप्तापर्याप्तविशेषणरहिताः सामान्यतो वारा विशेषाधिकाः बादरपर्याप्ततेजस्कायिकादीनामपर्याप्तानां तत्र प्रक्षेपात् ॥ तदेवं गतानि बादराश्रितानि पश्वात्पबहुत्वानि, सम्प्रति सूक्ष्मवादरसमुदायगतानि पश्वारुपबहुलान्यभिधित्सुराह - 'एएसि ण' मित्यादि, इह प्रथमं वादगतमल्पबहुलं तत्सूक्ष्मताल्पबहुत्व पञ्चके यत्प्रथम मल्पबहुत्वं तद्वद् भावनीयं यावत् सूक्ष्मनिगोदचिन्ता, तदनन्तरं बादरवनस्पतिकायिका अनन्तगुणाः प्रतिवादरनिगोदमनन्तानां जीवानां भावात्, तेभ्यो वादा विशेषाधिका बादरतेजस्का विकादीनामपि तत्र प्रक्षेपात् तेभ्यः सूक्ष्मवनस्पतिकायिका असङ्ख्यगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसगुणस्वात्, तेभ्यः सामान्यतः सूक्ष्मा विशेषाधिकाः सूक्ष्मतेजस्कायिकादीनामपि तत्र प्रक्षेपात् ॥ गत मेकमल्पबहुत्वमिदानी मे तेषामेवापर्याप्तानां द्वितीयमाह – 'एएसि ण' मित्यादि, सर्वस्तोका बादरसकायिका अपर्याप्ताः, ततो बादरतेजस्कायिकबाद वनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबाद राष्कायिकयादवायुकायिकाः पर्याप्ताः क्रमेण यथोत्तरमतयेयगुणाः, अन्न भावना बादरगताल्पबहुत्व पञ्चके यद्वद् द्वितीयमपर्याप्तविषयमल्पबहुलं तद्वद् भावनीया, ततो बादरवायुकायिकेभ्योऽपर्या प्रेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असोयगुणाः, अदिप्रभूतासीय लोकाकाशप्रदेशप्रमाणत्वात् तेभ्यः सूक्ष्मपृथिवीका यिक सूक्ष्मा | कायिक सूक्ष्मवायुकायिकसूक्ष्मनिगोदा यथोत्तरमसयेयगुगाः, अत्र भावना सूक्ष्मात्पबहुत्ववद्भावनीया, पञ्चके यद्वितीयास्पबहुत्वं त